________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्यकर्मप्रकाशिका |
१२४
दिवं गते चिराचमध्ययनं वज्र्जयेत् । अनुकूलशिष्ये मृते त्व होराचमनध्यायः । गीतवाद्यरोदनातिवानेषु तत्कालेऽनध्ययनम् । शिष्टाचारादन्येऽप्यनध्याया ज्ञातव्याः ॥
अथ नैमित्तिकप्रायश्चित्तान्युच्यन्ते ॥ दिव्यन्तरितभौमाख्यचिविधोत्पाते दम्पत्योः प्रायश्चितम् । दोषविनिवृत्तये प्रायश्चित्तानुपदेशाद्याहृतिचतुष्टय होम: । अथवा, ग्रन्थान्त रोक्ततीर्थस्नानाभिषेकादिरूपं कुर्यात् । तचेतिकर्त्तव्यता कलापस्तत एवाधिगन्तव्यः । गृह उपरितनवंशे, मध्यमस्तम्भे वा, मणिके वा, भिन्ने व्यस्त समस्ताभिव्याहृतिभिश्चतस्र ज्याहुतीः कुर्यात् । दुरख मेषु सज्जतेषद्य नो देव सवितरि त्येताम्म्रुचं जपेत् । मन्त्रस्य प्रजापतिर्ऋषिगायचीकन्दस्तविता देवता जपे विनियोगः । अद्य नो देव सवितः प्रजावत्सावी:
३ १ २
३ १ २ ३
२
१२ ३१२
सौभगम् । परादुष्वप्न सुव । ऋगेवाच न साम । तत्तत्कर्मसमाप्तौ सच्चितस्याग्नेयूपस्य च स्पर्शे, कर्णक्रोशे, नेत्रस्फुरणे, सूर्योदये सूर्यास्तसमये वा निद्रायामिन्द्रियाणां निषिडविषयसम्बन्धे च, पुनम मैत्विन्द्रियमित्येताभ्यां मन्त्राभ्यामाज्याहुतीर्जुहुयात् । अनयोर्मन्त्रयोः प्रजापतिषिर्य - जुषी अग्निर्देवतेन्द्रियापचारे प्रायश्चित्तकर्मणि समित्प्रक्षेपे आज्यहोमे वा विनियोगः । पुनमी मैत्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्द्रविणमैतु मा पुनर्ब्रह्मणमै मा स्वाहा । पुनर्मन: पुनरात्मा म आगात् पुनश्चक्षुः पुनश्श्रोचं म
For Private And Personal