________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२५
गोभिनीययाकर्मप्रकाशिका । भागात् वैश्वानरो अदब्धस्तनपा अन्तस्तिष्ठतु मे मनोऽमृतस्य केतु स्वाहा । उभयचाग्नय इदं न मम। आज्यलिप्ते समिधा बोतमन्त्राभ्यामादध्यात् । समिदाधाने क्षिप्रहामविधिः । भाज्यहोमे आज्यतन्त्रम् । लघुष्पमेध्यादिदर्शनादिषु मानमेषु च पापेषतयोर्मन्त्रयोर्जपं वा कुर्यात् । अन्येषामपि साम्बामध्ययने सामान्यब्रह्मचर्यव्रतम्। इत्थं साङ्ग वेदमधीत्य, गुरवे दक्षिणां दत्वा, विवाहं कुर्यात् । कौथुमीयानां के वा ? ग्रन्था अध्येतव्या इतिचेदत्राह कश्चित्' । “दिपञ्चाशदिमे ग्रन्थाशाखाया: काथुमेरिछ । प्रोक्ता: सामोदधौ यस्माछौते स्मार्त सुनिश्चिताः ॥ १ ॥ तस्मादै सामशाखायां ग्रन्थभेदो निगद्यते । श्रौतस्मातादिते यस्मान्न मुह्येत कथन न॥२॥ आरण्यकमूहोऽत्र रहस्यं गानमुच्यते । छन्दस्या|रण्यके चैवं मन्त्रास्मोत्तरकारस्मताः ॥ ३ ॥ छन्दस्यादिवयं स्तोभ: सपदं स्याञ्चतुष्टयम् । ताण्ड्यः षड्विंशकं सामविधानायके तथा ॥ ४ ॥ देवताध्यायवंशाख्यास्संहितोपनिषत्तथा । अष्टमोपनिषच्चैव ब्राह्मणे समुदीरिताः ॥ ५ ॥ नारदी लोमशी शिक्षा गौतमी चेति वै विधा । कल्पसूत्र तथा क्षद्रं लायायनकमेव च ॥ ६ ॥ उपग्रन्थः पञ्चविधो निदानं ताण्यलक्षणम् । अनुपत्स्थादनुस्लोवं कल्पानुपदमेव च ॥ ७ ॥ एतद्दशविधं मूत्र सामगेषु च विश्रुतम् । ऋक्तन्त्र सामतन्त्रञ्च सञज्ञाकरणमेव च ॥ ८ ॥ धातुलक्षणकच्च स्यादिति व्याकरणानि च । अनुक्रमणिका चेति नैगेयञ्च ततः परम् ॥ ८ ॥
For Private And Personal