________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३६
गोभिलीयगृह्यकर्मप्रकाशिका |
फुलं गोभिलटश्च मन्त्रलक्षणकं तथा । गायच्यादिविधानश्च ततस्तोभानुसंचरः ॥ १० ॥ छन्दोगपरिशिष्टं तु वासङ्ग्रह एव च । श्राद्धकल्पं ततो वेद्यासाधनं गोभिलीयकम् ॥ ११ ॥ स्नानविधिरूपाकर्म श्रावणेन परो विधिः । दिपञ्चाशदिमे ग्रन्था वृषोत्सर्गीन्सगाः स्मृताः” ॥ १२ ॥ इति काथुमशाखार्यां
संख्या यथाक्रमात । एतानधीत्य निखिलं वेदोक्तं ज्ञातमईति ॥ उक्तानेतान् ग्रन्थानधीत्य, ततो वैदिकान्धम्म न्विचार्य, गुरुपादयोर्दक्षिणां समर्प्य, कन्यामुद्दाद्दाय निश्चित्य, 'उद्दाहायाभ्यनुजानातु भवानाचार्य' इति पृष्ट्वाऽनुज्ञातो ब्रह्मचारी स्नात्वा समावृत्तो दारानवश्यमुद्दहेत् । अलाभे तु कन्याया न स्वायात् । यावज्जीवं ब्रह्मचारी भवेत । अथवा, ब्रह्मचर्य्यात्सन्यसेत । न हि कदाचित्स्नात्वा चिरं तिष्ठेदनाश्रमित्वापत्तेः । तच्चानिष्टम । “अनाश्रमी न तिष्ठेत क्षणमेकमपि द्दिज" इति सुदर्शनभाष्योक्तत्वात् । “यस्य दत्ता भवेत्कन्या वाचा सत्येन केनचित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा” इति कर्मप्रदीपोक्तेश्च । श्रच केचित् । “विवाहेच्छाया भावेऽपि - कला दीर्घकालब्रह्मचर्यस्य क्वचित्वचिन्निषेधात्स्नानं कर्त्तव्यमिति” वदन्ति । मातुस्मपिण्डां सगोचाञ्च कन्यां नादहेत् । “कन्योद्दाहश्श्रेष्ठ” इति गोभिलाचायात्त्या रोहिण्या गौय्यश्च विवाहो न श्रेष्ठ इत्यवगम्यते ॥
अथ ब्रह्मचारिव्रतलोपप्रायश्चित्तम् । स्नानदिनात्पूर्वद्युस्तदहरेव वा कार्यम् । तच गोदानादीनां व्रतानां लोपे
For Private And Personal