________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । प्रत्येकमेकैकं कृच्छं चरित्वा गायच्या शताज्याहुतीर्जुहुयात् । तथा ब्रह्मचारिणः सन्ध्याऽग्निकार्यभिक्षालोप-शूद्रादिस्पर्शनकटिसूत्रमेखलाजिनत्याग-दिवास्वाप-च्छचधारण-मालाधारणाञ्जन-पर्युषितान्नभोजनादि-सर्वब्रह्मचर्यनियमलोपप्रायश्चितार्थ वच्छ-त्रयं महाव्याहृतिहामञ्च कृत्वा स्नानं कार्यम् । बहुधर्मलोपे तु, स्मत्युक्तं प्रायश्चित्तान्तरं कार्यम् । अथ प्रयोगः । देशकाला सङ्कीर्त्य मम ब्रह्मचर्यनियमलोयजनितसम्भावितदोषपरिहारेण स्नानाधिकारसम्पादनद्दारा श्रीपरमेश्वरप्रीत्यर्थमाज्यहोमपर्वकं कृच्छत्रयं तथा गोदानादिवतलोपे प्रतिव्रतमेकैककृच्छगणनया गायच्या तहामपर्वकं प्रायश्चित्तमहमाचरिष्ये । इति सकल्य विधिवदग्निं प्रतिष्ठाप्याऽज्यतन्त्रेण व्याहृति होमान्तं कृत्वा प्रधानाज्या यथा । व्याहृतीनां विश्वामित्रजमदग्निभरद्दाजभगव ऋषयो, गायच्युषिणगनुष्टुपट इत्यश्छन्दांसि, अग्निवायुसूर्यप्रजापतयो | देवता, आज्यहोमे विनियोगः । ॐ भूः स्वाहा । अग्नय इदं न मम । अं भुवः स्वाहा । वायव इदं न मम । जे स्व: स्वाहा । सूर्यायेदं न मम । भूर्भुवस्स्व: स्वाहा । प्रजापतय इदं न मम । प्रजापतिर्कषिर्यजुरग्निर्देवता प्रायश्चित्तंहामे विनियोगः । पाहि नो अग्न एनसे स्वाहा । अग्नय इदं न मम । प्रजापतिऋषिर्यजुर्विश्वेदेवा देवता प्रायश्चित्तहोमे विनियोगः । पाहि नो विश्ववेदसे स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । प्रजापतिषियजुर्विश्वेदेवा देवता
For Private And Personal