________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२२
गोभिलीयगृह्मकर्मप्रकाशिका । नौहव्यदारताश्ये । निहाता२३४सा । साऽ२३थिबा३ । हाऽ२३४यिषादसाइ। एवं पठित्वा ब्राह्मणभोजनपूर्णपाचादिसङ्कल्यं कृत्वा वामदेव्यं गायेत् ॥ इत्युपाकर्मप्रयोगः ॥ ____एवमुपाकरणं कृत्वा तद्दिनमारभ्याध्ययनं न काय, किन्तु हस्तनक्षत्रयुक्तदिनं कान्लेि, न पठन्तीत्यर्थः । आरण्यकादीनामुपाकरणं येषां दक्षिणायने प्रतिषिध्यते, उदगयने च विधीयते, तेषामुदगयन उपाकृत्य पक्षिणीं रात्रि कान्तेि न पठन्तीत्यर्थः । “उक्तयोरुपाकरणयोस्त्रिरात्रमनध्यायं मन्यन्ते" केचिदाचार्याः। अथवा, श्रावण्यां पौर्णमास्यामुपाकृत्य न पठन्ति यावद्भाद्रपदो हस्तः। पौष्यामुदगयने पुष्यनक्षत्रयुक्ततिथावुत्सर्जनम् । आरण्यकादिग्रन्याध्ययनायोदगयन उपाकरणपक्षे, भाद्रपदे तैष्यां तिथावुत्सर्जनम् । उत्सर्जनप्रयोग उपाकर्मप्रयोगवत् ज्ञेयः । स यथा । ततस्त दिनमारभ्य भाद्रपदमासीयहस्तादधस्तनपुष्यनक्षत्रं यावदृहीतानामृषीणां प्रत्यहं पुष्यनक्षचयुतेऽहनि प्रातरेव सशिष्याः प्राङ्गाखा उदमखा वा ग्रामाइहिनद्यादौ गत्वा प्रत्यहं पूजनं करिष्ये इति सङ्कल्य, यथाविधि स्थापिताषीन्यूजयेत् । ततो देशकाली सङ्कीर्त्य छन्दसामाप्यायनाथ, यातयामत्वदोषनिवृत्तये, वेदोत्सर्गकर्मणि - षीणां पूजनं तर्पणञ्च करिष्ये इति सङ्कल्यावाहनं विना पूर्ववहषीन सम्पूज्य तथैव तर्पयित्वा पुन: सम्पूज्य कषोन लवसाम्ना लावयेत् । हो । बोइहा । वोरहा। हा । औ२३४वा ।
For Private And Personal