SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२१ गोभिलीयरह्मकर्मप्रकाशिका । बन्धनम् । ततः सर्व धानावन्तमितिमन्त्रेण । अस्य मन्त्रस्य पुष्यषिगायत्रीछन्द इन्द्रो देवता धानाभक्षणे विनियोगः । धानावन्तं व पपर्वतमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः असंस्वादन्निगीयं, अनाचान्ता एव दधिक्राव्ण इति । अस्याचिई षिरनुष्टुप्छन्द इन्द्रो देवता दधिप्राशने विनियोगः। दधिक्राणो अकारिषं जिष्णोरश्वस्य वाजिनः मुखाकरत्न न आय षि नारिषत् । ततः समाचान्ता: शिष्याः पत्याकारेणोपविशेयुः । एतस्मिन्नेव काले आचार्योऽपि प्रति. सरबन्धनादि कुर्यात् । तत आचार्यो ऽग्न आयाहीत्यायक्वयं तान्येव त्रीणि सामानि स्वपठनादनु शिष्यान्पाठयेत् । अग्न आयाहि वीतये मृणानो व्यदातये। निहाना सत्सि बहिपिं ॥ १ ॥ त्वमग्ने यज्ञाना होता विश्वेषा चितः । देवेभिमानुषे जने ॥ २ ॥ अग्नि दूतं वृणीमहे होतारं विश्ववेदसं । अस्य यज्ञस्य सुक्रतुम् । उग आग्नाथि । अयाहीश्वेथितोयारथि। तोयायि । गणानाच । व्यदातायारयि । तीयायि । नायिहोतासाऽ२३ । साऽयिवार ३४ा होवा । होरक्षी ॥ १ ॥ अग्नप्रायाचिवी । तयायि। गृणानोहव्यदाताऽश्श्यायि । निहातासत्मिबहारयिषी । बहीऽश्यिषार ३४ हावा । १ र र १५ ॥३॥ अग्न आयाहि। वायितयायि। गृणा For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy