SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२० गोभिलीयगृह्मकर्मप्रकाशिका । पुनातु वाचस्पतिवाचं न: स्वदतु । उपनिषद इदं । अथात: स्वरशास्त्राणां सर्वेषां वेद निश्चयम् । उच्चनीचविशेषांश्च स्वरान्यत्वं प्रवर्तते स्वाहा । शिक्षाया इदं । लप्तो ज्योतिष्टोमोऽतिरात्रोक्थ्यशो उशीक: स्वाहा । कल्पसूत्रायेदं । कल्पसचं यदा नाधीतं भवति तदा दशानां सत्राणां मध्ये यदधीतं भवति तन्नाम्ना होमः कर्तव्यः । अथ वाचा इत्तिं व्याख्यास्यामः स्वाहा । वैय्याकरणायेदं । समाम्नायः समामातः सव्याख्यातव्यस्तमिमं समाम्नायं निघण्टव इत्याचक्षते स्वाहा । निरुक्तायेदं । अथातश्क्न्दसां विषयं व्याख्यास्यामः स्वाहा । छन्दोभ्य इदं । पञ्चसंवत्सरमयं युगाध्यदं प्रजापतिम। दिनद्वयनमासाङ्गं प्रणम्य शिरसा शुचिः । इदं ज्योतिषामयनविकल्पाः। इदं सत्रमध्यगतं भवति तस्मात्प्रसिद्ध अनिषिद्धं ज्योतिष उक्ता कस्मादिदं ग्राह्यमेव तेषामयनं विकल्यायय स्वाहा । ज्योतिष इदं । ततो व्याहृतिचतुष्टयं हुत्वा पुनस्वयं हुत्वा समिदाधानपर्युक्षणयज्ञवास्तुवस्वाहुत्यन्तं कृत्वा दक्षिणे पाणी रक्षाबन्धनम् । हिरण्यभूषितां यवपोटनिकां विचित्रतन्सबी, ए रक्षत नो रक्षितारो गोपायत गापायितारा२३४॥ र र . २.३ ११११ इतिमन्त्रेण । येन बड्दो बली राजा दानवेन्द्रो महाबलः । तेन त्वामनुबध्नामि रक्षे माचल माचलेति ॥ तुवं यवायि। छ दाणूऽ२३षाः। न प्याहि शृणुहीगारयिरा।रक्षातोक्काइम् ऊताऽ२२हा३ऽयि । त्माऽ२३४नोदशायि। इत्यनेन रक्षा For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy