________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका |
२३ १ २
३१३ ३ २ ३१ २
हीत्यृचं पठित्वा, अग्न आयाहि वीतये गृणानो हव्यदातये ।
१.
निहोता सत्सि बर्हिषि स्वाहा | छन्दस्या इदं
११६
२३
। इन्द्र
३
૧ २३
२३
२ 9
ज्येष्ठ ने आभर औजिष्ठ पुपुरिश्रवः । यद्विधृते वज्रस्त
।
२र
रोदसी
३१
सुशिप्रपप्राः स्वाहा । अरण्या इदं । विदा
२
३२ ३ १- २२
३
१ २
मघवन् विदा गातुमनुशः सिषेो दिशः शिक्षा शचीनां पते
३ १ २
पूर्वीणां पुरुवसेा स्वाहा । महानाम्नीभ्य इदं । जो उपास्मै
For Private And Personal
३ १२ ३ १ २
३ २ ३१- २२
।
०
गायतानरः पवमानायेन्दवे । अभि देवा इयक्षते स्वाहा । उत्तराया इदं । मद्दन्मे वाचा भग्गी मे वाचा यशो मे वाचः स्तोमं मे वाचा भुक्तिं मे वाचः सर्वं मे वाचस्तन्मावतु तन्मा विंशतु तेन भुतिषीय स्वाहा | ताएयब्राह्मणायेदं । ब्रह्म च वा इदमग्रे
2
०
सुब्रह्म चास्तां स्वाहा । षद्धिंशायेदं । ब्रह्म वा इदमग्र आसीत् स्वाहा । सामविधानायेदं० । अथ खल्वयमार्षप्रदेशो भवति स्वाहा | आर्षेयायेदं । अग्निरिन्द्रः प्रजापतिः सोमो वरुणस्त्वष्टाङ्गिरसः पूषा सरस्वतीन्द्राग्नी स्वाहा । देवताध्यायायेदं । अथातः संहितोपनिषदो व्याख्यास्यामः स्वाहा | संहितोपनिषद् इदं । | नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नम आचार्येभ्यो नम ऋषिभ्यो नमो देवेभ्यो नमो वेदेभ्यो नमो वायवे च मृत्यवे च विष्णवे च नमो वैश्रवणाय चोपजयाय च स्वाहा | वंशब्राह्मणायेदं । देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः केतपः केतं नः |