SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका | २३ १ २ ३१३ ३ २ ३१ २ हीत्यृचं पठित्वा, अग्न आयाहि वीतये गृणानो हव्यदातये । १. निहोता सत्सि बर्हिषि स्वाहा | छन्दस्या इदं ११६ २३ । इन्द्र ३ ૧ २३ २३ २ 9 ज्येष्ठ ने आभर औजिष्ठ पुपुरिश्रवः । यद्विधृते वज्रस्त । २र रोदसी ३१ सुशिप्रपप्राः स्वाहा । अरण्या इदं । विदा २ ३२ ३ १- २२ ३ १ २ मघवन् विदा गातुमनुशः सिषेो दिशः शिक्षा शचीनां पते ३ १ २ पूर्वीणां पुरुवसेा स्वाहा । महानाम्नीभ्य इदं । जो उपास्मै For Private And Personal ३ १२ ३ १ २ ३ २ ३१- २२ । ० गायतानरः पवमानायेन्दवे । अभि देवा इयक्षते स्वाहा । उत्तराया इदं । मद्दन्मे वाचा भग्गी मे वाचा यशो मे वाचः स्तोमं मे वाचा भुक्तिं मे वाचः सर्वं मे वाचस्तन्मावतु तन्मा विंशतु तेन भुतिषीय स्वाहा | ताएयब्राह्मणायेदं । ब्रह्म च वा इदमग्रे 2 ० सुब्रह्म चास्तां स्वाहा । षद्धिंशायेदं । ब्रह्म वा इदमग्र आसीत् स्वाहा । सामविधानायेदं० । अथ खल्वयमार्षप्रदेशो भवति स्वाहा | आर्षेयायेदं । अग्निरिन्द्रः प्रजापतिः सोमो वरुणस्त्वष्टाङ्गिरसः पूषा सरस्वतीन्द्राग्नी स्वाहा । देवताध्यायायेदं । अथातः संहितोपनिषदो व्याख्यास्यामः स्वाहा | संहितोपनिषद् इदं । | नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नम आचार्येभ्यो नम ऋषिभ्यो नमो देवेभ्यो नमो वेदेभ्यो नमो वायवे च मृत्यवे च विष्णवे च नमो वैश्रवणाय चोपजयाय च स्वाहा | वंशब्राह्मणायेदं । देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः केतपः केतं नः |
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy