________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७१
गोभिलीयगृह्मकर्मप्रकाशिका । गतलेखाकरणं पूर्ववत्कुयात् । नाचोल्मक्रनिधानं निषेधात् । अत्र वा गर्तमध्ये स्तरणम । नत आवाहनम । ततो रेखायां दर्भषदकावनेजनं, पिण्डस्थापन, पर्यावर्त्य जपञ्च पूर्ववत्कयात् । नाबाञ्जनाभ्यञ्जनचन्दनदानानि नमस्कार श्श, निषेधात् । नतो ऽञ्जलिकृत नपः । ततः पत्यवेक्षणं पिण्डावेक्षणं वासानिधानं चावशिष्टानि पूर्ववत्कयर्यात् । अब केचित, “वासोनिधाने पूर्ववन्न मन्त्रः, किन्तु यथामन्त्र काण्डपठितः, स च एतदः पितरो वास” इत्याहुः । वस्तुतस्तु पिण्डपितृयज्ञविधेरन्वष्ट क्यस्थालीपाकातिरेशादासानिधानं तचोक्तमन्तेणैवात्र विशेषानुक्तेः । मन्त्र काण्डपठितमन्नः सूबान्तर विषयो भक्तिनइंतीति युक्तम् । ततः पिण्ड परिषेचनम, मध्यमपिण्डदानमः पात्रक्षालनज ने पिण्डप्रक्षेपणञ्च ॥ इति पिण्डपितृयज्ञप्रयोगः ॥
अथ शाकाऽष्टकाप्रयोग उच्यते । सा च माघमासे पौर्णमास्या अनन्तरं कृष्णाष्टम्यां कर्तव्या । तस्याः प्रशेगो ऽपूपाष्टकाप्रयोगवत्कर्तव्यः । अचापूपानां निवृत्तिः । ओदनचरुं कृत्वा शाकव्यञ्जनं श्रपयेत् । शाकव्यञ्जनं चरुश्च पृथोक्ष. णाभ्यां खुच्यवदाय मिश्रीकृत्याष्टकायै स्वाहेति जुहोतीति विशेषः ॥ इति शाकाष्टकाप्रयोगः ॥ ___अथ प्रसङ्गाहपाहोममन्त्र उच्यते ॥ पितृदेवत्येषु पशुष वह वपानितिमन्ने ण वपां जुहोति । अस्य मन्त्रस्य प्रजापतित्रपिस्त्रिष्टप्छन्दो ऽग्निदेवता वाहामे वियोगः । वह वां जातवेदः पितृभ्यो यनान्वेच्छ निहितान्पराच: । मेदसः
For Private And Personal