________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७०
गोभिलीयगृहकर्मप्रकाशिका । ण्डपितृयज्ञः कर्त्तव्यः । मांस वरं ब्राह्मणभोजनं च वर्जयेत् । स चामावास्यायामन्वाधानदिने ऽपराले कर्तव्यः । पिण्डपित्यनं कृत्वा तस्मिन्नेव दिने मासश्राई च ब्राह्मणभोजनपिण्डसहितं कर्त्तव्यम् । आहिताग्नेर्दक्षिणाग्ना चविषश्रपणं तस्मादतिप्रणीताग्नौ हामः । अनाहिताग्टह्याग्नी इविषसंस्करणम, ततो ऽतिप्रणीताम्नी होमः । अमावास्यायामपराह्ने वैश्देवालिहरणं कृत्वा पितॄणां वृत्यर्थ पिण्डपितृयज्ञ करिष्ये इति सङ्कल्य गृह्याग्निमुपसमाधाय प्राचीनावीती अग्नेः पश्चादभषनूखलं मुशलं पूर्प-माज्यस्थालों चरुस्थाली पवित्र जोहान्मेक्षणं दर्वी चीण्यदकपावाणि सर्व शा। समूलबाईष्टिं क्षौमाशां समून्नकशान् समिहयमेकां पिञ्जलों कांस्यगात्रं तिनांश्च दक्षिणापवर्गमासादयेत् । अथाग्नेः पश्चादक्षिणाग्रदर्भ पलवलं संस्थाप्य ब्रोहिनिर्वापप्रमति चरुश्रपणान्तं कर्मान्वष्टक्यस्था लीपाकोतविधिना कुर्यात् । ततोग्नेक्षिगतश्चरुमुद्दास्याग्नेर्दक्षिणत एकं गर्ने कुर्यात् । गतस्य दक्षिणतः पञ्च भूसंस्कारान्कृत्वा तच गृह्याग्नेरेकदेशं प्रणयति । ततो बहिषा प्रणीतमग्निं समूलकशैक्षिणार्गमध्ये च परिस्तरेत् । गतस्य पश्चान्न प्रस्तरासादनम्। अञ्जनाभ्यञ्जनचन्द नानां नासादनं निषेधात्। नात्र ब्रह्मण उपवेशनम् । ततः पूर्ववत्या वेबुतिलोदकं दद्यात् । नावाग्नी करणस्यानुज्ञा ब्राह्मणाभावात् । पूर्ववन्मेक्षणेन चरुमवदायाहुतिइयं कुर्यात् । अत अवं प्राचीनावीती |
For Private And Personal