________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
1१७२
गोभिलीयरह्मकर्मप्रकाशिका । कल्या अभितान्जवन्त साया एषामाशिषमान्त कामात्स्वाहा ॥ अग्नय इदं न मम । यद्यप्यत्राष्ट काव्यतिरिक्तं पितृदैव. त्यपशुसहितं कर्म नोक्तं, तथाऽपि "श्रोत्रिये ऽभ्यागते श्राई महाक्षेण महाजेन वा दद्यात” इत्यादिशास्त्रान्तरविहितकमीन्तराभिप्रायेण वा होमेमन्त विशेष उक्तः । अनुप्रयोगात्स्प. ष्टमनुतत्वाच्च तस्य प्रयोगो नोक्तः ॥ देवदैवत्येषु पशुषु जातवेदो वपया गच्छेतिमन्त्रेण वगं जुहोति । प्रजापतिषिस्त्रिष्टपछन्दस्तत्रतचोद्देश्या देवता वपाहोमे विनियोगः । जातवेदो वपया गच्छ देवाः स्वर हि होता प्रथमा बभूव । सत्या वपा प्रगृहीता मे अस्तु समृध्यता मे यदिदं करोमि ॥ एतेषां पानी सूत्रान्तरे काम्यत्वावगमात्सबकरिनुपदिष्टत्वाच्च नाच प्रयोग उक्त: । येषु चरुकर्मसु होममन्त्रस्यानुप्रदेशस्तवष्टकायै खाहा श्रवणायै स्वाहेत्यादयो मन्त्रा जयाः ॥
अथ रणनित्तिप्रयोग उच्यते ॥ स्वस्य करणे प्रकर्षण जायमाने, नष्टे धनिनि, नईश्येषु चासत्सु, पालाशाना | मध्यमपर्णन यत्कुसीदमित्याज्याहुति जुहुयात् । अस्य मन्त्रस्य प्रजापतिषिरनुष्ट छन्दो ऽग्निर्देवता होमे विनियोगः । यत्कसीदमप्रदत्तं मयेह येन यमस्य निधिना चराणि । इदं मदग्ने अणा भवामि जीवन्नेव प्रतिहत्ते ददानि ॥ १ ॥ यावहणं नावका द्रव्येणाज्यं गृहीत्वा हामः कर्तव्यः । अच क्षिग्रहामविधिग्राह्यः ॥ इत्यणनित्तिायोगः । - अथ हलाभियोगप्रयोग उच्यते ॥ अयमपि नित्यः
For Private And Personal