________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीययाकर्मप्रकाशिका । काम्यश्च, नित्यप्रयोगपठितत्वात् । मन्वादिभिब्राह्मणस्यापि जीवनार्थं कृषिकर्मणो ऽभ्यनुज्ञानत्वात् । अस्य नोदगयनापेक्षा ऽसम्भवात् । अथ वमन्त एव पुण्यनक्षचे इनाभियोगकाङ्गं नान्दीमुखश्राइम, ब्राह्मणानुज्ञां, गणेशपूजनं च कृत्वा, इलाभियोगं करिष्ये रति सङ्कल्येध्यावहिषारुपकल्पनादिपूर्णपाचदक्षिणादानान्तं पार्वण स्थानीपाकवत्कर्यात् । निर्वापकाले, इन्द्राय त्वा जुष्टं निर्वपामि । मरुभ्यस्त्वा जुष्टं निर्वपामि। पर्जन्याय ला जुष्टं निर्वामि। अशन्यै त्वा जुष्टं निर्वपामि । भगाय त्वा जुष्टं निर्वामि। आज्यभागान्ते चाहामाः। पन्द्राय स्वाहा । इन्द्रायेदं न मम । मादभ्यस्त्वाहा । मरुभ्य इदं न मम । पर्जन्याय स्वाहा । पर्जन्यायेदं न मम। प्रशन्यै खाहा। प्रशन्या इदं न मम । भगाय स्वाहा । भगायेदं न मम । नत: स्विष्टकृतः प्रागाज्य होमाः । सीतायै स्वाहा। सीताया रदं न मम । प्राशायै स्वाहा । आशाया इदं न मम । अरडायै स्वाहा । अरडाया इदं न मम । अनघायै स्वास। अनघाया इदं न मम । दक्षिणादानान्से वामदेव्यगानं ब्राह्म भोजनं च । एवं कृषारम्भे इन्ला भोगस्थालीपार्क कृत्वा कर्षणं कुर्यात् ॥ ततः स्वीयक्षेत्रेषु सर्वेषु कृष्टेषु शरदि धरुन्ने च सीनायज्ञः क्षेत्रस्य पूर्वाई उत्तराई वा कार्य्यः । मतः सर्वक्षेत्रेषु बीउ.वाने कृते प्रवपणयज्ञः कर्तव्यः । स्वीयसर्वशस्यलयनानन्तरं प्रनवनय ज्ञः कर्तव्यः । पकं शस्यं क्षेचादा हत्य यस्मिन् प्रदेश खलीकृते नत्र खसयज्ञः कर्तव्यः । खलाई
For Private And Personal