SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मासश्राद्धप्रयोगः | स्त्व' राजन् पारयामसि ॥ पुरूरवार्द्रवसञ्ज्ञकान् विश्वान्देवाभवत्यावाचयामि इति देवब्राह्मणपुरतो यवान्प्रक्षिपेत् । ततः प्राचीनावीती, तिलानादाय वामजानु स्पृशन्नामित्युच्चार्य पिनावारयिष्ये इतिष्पृष्ट्वा डोमावाहयेत्यनुज्ञातः । चनयोः शंख ऋषिरनुष्टुप्छन्दः पितरो देवता पिचावाहने विनियोगः । उशन्तस्त्वा निधीमधशन्तस्समिधीमहि । उशन्नुशत आवह पितृन् हविषे तवे ॥ एत पितरः सोम्या सो गम्भीरेभिः पथि - भि: पूर्विणेभिईत्तास्मभ्यं द्रविणेह भद्रः रयिष्व नः सर्ववीरं नियच्छत || आयन्तु नः पितरः साम्यामो ऽभिष्ठात्ताः पथिभिवानैः । अस्मिन् यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ते अवन्त्वस्मान् ॥ अमुकगोचानमुकशर्मणः पितृनावाच्यामीत्यावा , अपड़ता असुरा रक्षासि वेदिषदः । इत्यप्रदक्षिणं तिलाविकिरत अप उपस्पर्शनम् । एवं मातामहादीनामप्यभ्यनुज्ञानः। ततो यज्ञियवृक्षचमसेघर्घ्यं गृह्णाति । तद्यथा । पुरतः कुशानास्तीर्य्य तेषु सैावर्ण राजतैौदुम्बर खड्ग मणिमयानामन्यतमानि पाचाणि पचपुटानि चमसान्वाऽऽसादयेत् । तेषु पविचान्तर्हितेष्वप आसिश्वति । प्रागग्रकुशेषु देवपाचमुदगपवर्ग, दक्षिणाग्रकशेषु दक्षिणापवर्गाणि पितृपाचाणि भवेयुः । पिचादित्रयस्य मातामहादिचयस्य च पृथक्पृथगर्घ्यपाचम् | देवपाच उदगये, पिपाचेषु दक्षिणाग्राणि पविचाणि निधाय, गन्धोदकं मिश्रीकृत्य, देवपाचे शन्नो देवीरित्युदकं पूरयित्वा, यवोऽसीति यवान् प्रक्षिपेत् । अस्य मन्त्रस्य दध्यङ्ङाथर्वण ऋषिगी For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy