________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
審
मासश्रादप्रयोगः ।
१ २ 3
२
1
चीन्द आपो देवता अपामा सेचने विनियोगः ॥ शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये । शंयोरभिस्त्रवन्तु नः ॥ यवोऽसि यवयास्मदेषा यवयारातीः ॥ तत्पाचं कुशैः प्रच्छादयेत् । ततः प्राचीनावीती सव्यं जानु भूमावाधाय, शन्नो देवीरिति गन्धमिश्रितेन जलेन पितृतीर्थेन पितृपाचं पूरयित्वा, तिलो सीति पितृतीर्थन तिलानावपेत् । प्रतिपाचं मन्त्रावृत्तिः । तिलोऽसि सोमदैवत्यो गोसवेो देवनिर्मितः । प्रत्नमद्भिः प्रक्तः स्वधया पितृनिमाल्लोकान्प्रीणयाहि नः स्वधा नमः ॥ ततः कुशैः प्रच्छादयेत् । एवमन्येष्वर्घ्यपात्रेषूदकरणादिकं कुर्य्यात् । ततो यज्ञोपवीती देवकरे पविचे निधाय, हस्तदयेनापाचमादाय, या दिव्या आपः पयसा सम्बभूवुर्य्या अन्तरिक्ष उत पार्थिवीयः । हिरण्यवर्णा यज्ञियास्ता न आप: शिवा: शस्योनाः सुहवा भवन्तु ॥ गोत्रस्य शर्मणो मम पित्रादेमीसश्राद्धे पुरवार्द्रवसका विश्वेदेवा एतदोऽयमिति देवविप्रहस्तेऽर्घ्यं दद्यात् । अस्त्वमिति भोक्ता प्रतिवदेत् । पुनः शुद्दोदकं दत्वा पिचर्घ्यपाच स्वपविचमादाय, पितृहस्ते दक्षिणायं तत्पविचं निधाय, तदर्घ्यपाचं गृहीत्वा, या दिव्या इतिमन्त्रान्ते गोचादिकमुक्का, पितरशन्नतत्तेऽर्घ्यम् येचात्र त्वामनुयाश्च त्वमनु तस्मै ते स्वधा ॥ इति किञ्चिज्जलमवशेष्यार्थं दद्यात् । स्वर्थमिति भोक्तुः प्रतिवचनम् । अप उपस्पृशेत् । पूर्ववच्छुद्दोदकदानाद्यध्यं पविचस्थापनान्तं कर्म कुर्य्यात् ।
॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal