________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मासश्रादप्रयोगः । उक्तविधिना पितामचप्रपितामह योस्तत्तन्नाम सम्बोधनान्तमुवा तत्तदर्घ्यपाचादर्घ्यं दद्यात् । पिचाद्यर्थमेकब्राह्मणपक्षेऽप्यर्घ्यपाचचयं, तत्रस्थमुदकमेकस्यैव हस्ते प्रत्येकं गोचाद्युच्चार्य्य चिरध्यें पूर्ववदद्यात् । एवं मातामहादीनामपि । ततः पिचा
पाचचयस्थकुशानादाय, पितृपाचे निधाय, सर्वपाच स्थामतावान्मातामहपाचे समवनीय, तत्पाचयं स्ववामभागे पृथक्पृथङ्न्युजति । तच मन्त्रः । शुन्धन्तां लोकाः पितृषदना: पितृषदनमसि पितृभ्यः स्थानमसि ॥ तत्तत्पाचस्यपविचकुशान्युजीकृततत्पात्रोपरि स्थापयेत् । च यज्ञोपवीतगन्ध - पुष्प- धूप-दीप- वाससां प्रदानम् । तदलाभे यज्ञोपवीतं हिरम्यच्च दद्यात् । तत्प्रकारो यथा । सम्बोधनान्तं तत्तन्नामोक्का, एतत्ते यज्ञोपवीतम् । एष ते गन्धः । एतत्ते पुष्प मे तत्ते हिरण्यमित्यादि । ततो ब्राह्मणानां पुरतो नीवारचान पापाचर्णेन वा पितृपूर्व मण्डलानि कृत्वा, तच प्रक्षालितानि पाचाणि स्थापयेत् । तत उपवीती घृताक्तमन्नमुहृत्याग्नै करिष्यामीति पितृननुज्ञाप्य कुर्व्वित्यनुज्ञातः साग्निकश्चे कती गृह्याग्निसमीपमागत्योपविश्योपवीती क्षिप्रहोमविधि ना गृह्याग्नौ जुहुयात् । अनयो: प्रजापतिर्ऋपिर्यजुः पितरो दे तोपघात होमे विनियोगः । स्वाहा सोमाय पितृमने || इति हुत्वा, स्वाचा ऽग्नये कव्यवाहनाय ॥ इति द्वितीयाहुतिं हुत्वो परिष्टात्तन्त्रं समापयेत् । निरग्निकश्चेङ्गवत्वाग्नौ करणं करिष्ये इनिष्पृष्ट्रा पितृब्राह्मणस्तं भोजनपाचे कृत्वा, हस्ते शुद्दो
For Private And Personal
"
G