________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
मासश्राद्धप्रयोगः ।
दकं दत्वा, पूर्वोक्ताहुद्दियं कुर्य्यात् । ब्राह्मणाभावे जले उक्ताहुतियं वा । तदुक्तं 'हेमाद्रौ,' "साग्निरग्नावनग्निस्तु हिजपाणावथासु वा । कुर्य्यादग्नौ क्रियां नित्यां लौकिकेनेति निश्चिताम्” ॥ हुतशेषं ब्राह्मणभोजनपाचे दत्वा, किञ्चित्पिण्डार्थमवशेषयेत् ॥ ततो भोजनपाचं घृतेनाभिघार्य्यन्नादिपरिवेषणं कुर्यात् । अथ भोजनपाचं वामहस्तेन स्पृष्ट्वा दक्षिणहस्तेनादकमादाय, ॐ सत्यन्त्वर्त्तेन परिषिञ्चवामीत्यन्नमभ्यक्ष्याग्रे प्रादक्षिण्यं यवान्विकीर्य, न्युजीकृताभ्यां दक्षिणोत्तराभ्यां पाणिभ्यां पृथिवीते पाचमिति भोजनपाचमालभ्य जपेत । पृथिवी ते पाचं द्यौरभिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा । तत इदं विष्णुर्विचक्रम इति ऋचा वा, विष्णो हव्यः रक्षस्वेति यजुषा वा, भोक्तुरङ्गुष्ठमन्ने स्थापयेत् । इदं विष्णुरिति काण्खो मेधातिथि ऋषिर्गीयचीछन्दो विष्णुदेवता जपे विनि
के
Acharya Shri Kailashsagarsuri Gyanmandir
३ उ
३ १ २ ३ १- व ३२
१२
योग: । इदं विष्णुर्विचक्रमे चेधा निदधे पदं । सम्रढमस्य पार
३२
सुले || ततो वामहस्तेनान्न्रपात्रमालभ्य दक्षिणहस्तेन कुशोदकमादाय, दत्तमिदमन्नादिकमातृप्तेदीस्यमानश्च पुरूरवाद्रवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहा न ममेति देवब्राह्मणपुरता जलमुत्सृजेत् । एवं पितृपाचेऽपि । तत्र विशेषः । प्राचीनावीती पितृधर्मेण यवस्थाने तिलान्विकिरेत्सव्योत्तराभ्यां पाणिभ्यां पाचालम्भनम् । दास्यमानमित्यन्तमुक्ता, गोत्रेभ्यशर्मभ्य: पितृपितामहप्रपितामहेभ्यः स्वधा । एवं मातामहा
1
For Private And Personal