________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१ २ ३ १ र ३ १२
पोशन
मासश्रादप्रयोगः । दीनामपि । ततः पूर्वापोशनाय पितृपर्व जलं दत्वा, सव्याहृतिकां गायत्री मधुवाता इत्यूचं जपित्वा, मधुमधुमधु इति चिजपित्वा, यथासुखं जुषध्वमिति वदेत् । ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भगा देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ अस्य गौतम ऋषिर्विश्वेदेवा देवता गायत्रीछन्दो जपे विनियोग: । मधवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीन: सन्त्वोषधीः ॥ मधु नक्तमतोषसि मधुमत्पार्थिवश्रजः । मधुद्योरस्तु न: पिता ॥ मधुमान्नो वनस्पतिर्मधुमाश्अस्तु सूर्यः । माध्वीगावो भवन्तु नः ॥ मधुमधुमधु इति ॥ एवमन्तोपस्तरणममीति प्रतिब्राह्मणं वदेत् । ततो ब्राह्मणा प्राणाहुतिषु च तत्समकालं तान्मन्त्रान्क्रमेण सकृदेव पठेयुः । सर्वचामृतोपस्तरणमसि । प्राणाय स्वाहा । व्यानाय स्वाहा । अपानाय स्वाहा । समानाय स्वाहा । उदानाय स्वाहा । ब्रह्मणे स्वाहा । ततो व्याहृतिसामादीन्यभिश्रावयिष्ये इति भोक्तन् पृष्ट्वाऽभिश्रावयेति तैरनुज्ञात: कर्ता व्याहृतिसामादीन्यभिश्रावयेत् । अशक्तश्चेत्तत्पठनार्थविजो वृणुयात । ततः सव्येन व्याहृतिपवा गायत्रीं तस्याञ्चैव गायत्रं यद्दा उविश्पतिरित्यादि पितृसंहितामिदं ह्यन्वोजसेत्यादि माधुच्छन्दसी संहितामश्नत्सु दिजेषु जपेत् । यथा । जोयम् । भुभुवः स्वः तत्सवितुर्वरेण्यं भगो देवस्य धीमहि । धियो योनः प्रचोदयात् ॥ ॐ तत्सवितुर्वरेणियोम् । भागादेवस्य धीमाहीर ।
For Private And Personal