________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मासश्रादृप्रयोगः । चान्तान् देवार्थ प्राङ्मुखम, पित्राद्यर्थ उदङ्मुखम, मातामहाद्यर्थ चोदमखं विप्रमासनेषपवेश्याचाराहीपं श्राद्धसमाप्निपर्यन्तं स्थापयेत । दर्भेष्वासीनोऽयम्मकशपाणि: प्राङ्मखः प्राणानायम्य, देशकाला सङ्कीर्त्य, परमेश्वरप्रीत्यर्थं प्राचीनावीती अमुकगोबाणां पितृपितामहप्रपितमहानाममुकामकशर्मणाममुकगोचाणाम्मातः पितृपितामहप्रपितामहान नमकामुकशक्षणाञ्चाक्षय्यतृप्त्यर्थं सम्भवन्नियमोपचारदक्षिणालि: पार्वणविधानेन मासश्राई करिष्ये इति सङ्कल्पः । अथासनदानम । यवजलसहितं कुशद्दयमादाय पुरूरवावसजनकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहेति हस्ते जलमासिच्यासनदक्षिणभागे कुशान्दद्यात । ततः प्राचीनावीती सतिन्नजलदिगुणकशानादाय पिपितामहप्रपितामहेभ्यः स्वधा इति हस्ते मासिच्य वामभागे कुशान्दद्यात् । एवं मातामहादी दि । तत उपवीती यवानादायोङ्कारं कृत्वा विश्वान्देवान् भव यावाच । यिष्ये इति पृच्छति । ओमावास्येत्यनुज्ञातो विश्वेदेवास आगत इत्यावाश्येत् । अस्य गृत्समद ऋषिर्विश्वेदेवा देवता गायत्रीछन्दो विश्वेदेवावाहने विनियोगः । विश्वेदेवास भागत शृणुताम इमः हवम् । एदं बहिर्निषीदत ॥ अस्याहोरात्रे ऋषिविश्वेदेवा देवतास्त्रिष्टपछन्दो विश्वेदेवावाहने विनियोगः । विश्वेदेवाः शृणतेम हवंमे ये अन्तरिक्ष य उपद्यविष्ठ। ये अग्निजिह्वा उत वा यजत्रा भासद्यास्मिन्बर्हिषि मादयध्वम ॥ ओषधयस्संवदन्ले सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मण
For Private And Personal