SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मासश्रादप्रयोगः । ३ महाद्यर्थमादावेकमेव देवार्थं उपवेशयेत् ॥ देवपूर्वं श्राद्धं कुर्वीत । देवार्थ एकः पिचाद्यर्थ एको मातामहाद्यर्थ एकः, इतीमं जघन्यपतमाश्रित्य प्रयोग उच्यते । यस्मिन्नहनि श्राद्धं क्रियते तत्पूर्वेद्युर्यजमानस्मा यमापासनं हुत्वा, अनिन्द्यान्ब्राह्मणान्समाहूय, देवार्थैप्राङ्मुखं ब्राह्मणं पिचाद्यर्थेऽप्युदङ्मुखं वृणुयात् । तत्प्रकारश्च । कत्ती यज्ञोपवीती कुशानादाय पुरूरवाद्रवस केभ्यो विश्वेभ्यो देवेभ्य इदमासनं स्वाहेत्यासनं दत्वा स्वदक्षिणहस्तेन भोक्तृदक्षिणजानु स्पृशन् अमुकगोचाणाम्मम पितृपितामहप्रपितामहानाममुकामुकशणां मातुः । पितृपितामहप्रपितामहानाम मुकामुकशर्मणां, वो मासश्राद्धं कर्त्ताऽस्मि तच पुरुरवार्द्रवसज्ज्ञ केभ्यो विश्वेभ्यो देवेभ्यो भवता क्षणः कर्त्तव्यः । ॐ तथेति भोक्तः प्रतिवचनम् । प्राप्नोतु भवानिति कती पृच्छेत् । प्राप्नवानीति भाक्तुरनुज्ञा । एवं सर्वच प्रश्नेषु । ततः कत्ती प्राचीनावीती स्वदक्षिणहस्तेन भोक्तृवामजानु स्पृशन्नुदङ्मुखाय विप्राय पितृपितामहप्रपितामहेभ्यः स्वधा इदमासनमित्यासनं दद्यात् । ततः पूर्ववहोचा !! मुक्का पितृपितामहप्रपितामहार्थे भवता क्षणः कर्त्तव्यः 1 प्रतिवचनं पूर्ववत् । एवं भातामहाद्यर्थमपि निमन्त्रयेत् । निमन्त्रित ब्राह्मणेो नान्यस्यान्नमश्नीयात | कर्त्ता भोक्ता मैथुनादिकं वर्जयेत् । श्राइदिने प्रातवी निमन्त्रणम् । ततो मध्यान्हे श्राद्धाङ्गस्वानं कृत्वा सातान्पूर्वनिमन्त्रितान्ब्राह्मणान्समाहय, पादप्रक्षालनाद्यर्थमुदकं दत्वा प्रक्षालितपादाना For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy