________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मासश्रादप्रयोगः । नपाकादनमुद्धृत्य विप्रपाणिषु होम” इति युक्तेयं व्यवस्था । अथ कर्मप्रदीपोक्ता: पदार्थी उच्यन्ते । “समूनास्मकदाच्छिन्ना हरिताः कशाः पितृदेवत्याः । कल्माषवणी देवदैवत्याः । साग्रं हिदलं प्रादेशमात्रमनन्ताभिं पवित्रम् । एवं लक्षणाश्चतसः पिचल्यः । दक्षिणाप्रवणो देश: । दक्षिणं जानु भूमी पातयित्वा यवैजुभिः कुशेश्च यज्ञोपवीती विप्रदक्षिण | भाग उद्ङ्मखोपविष्टो देवं परिचरेत् । प्राचीनावीती वामजानु भूमी पातयित्वा विप्राग्रतो दक्षिणाभिमुखोऽपविष्ट: पितृतीयंन तिलैदिगुण कुशैश्च पैतृकाणि कुर्यात् । अादिषु गौचनामकीर्तनं, नतु वस्वादिरूपकीर्तनम् । तदपीच्छन्त्यन्ये” ॥ अथसूचीलग्राह्यब्राह्मणा उच्यन्ते ॥ गृह्मकर्मप्रकागिकोक्त लक्षणास्त्रयः स्नातकाः ! एकेषां मते, यतया गृहस्थास्माधवो वा श्रोत्रियास्तदसम्भवे ज्ञान हा वयोहा वा श्राद्धे निमन्त्रणीया:, अनिन्द्याः स्वकर्मस्था ब्राह्मणाश्च । उक्ताभावे वाचाराशिष्या अपि । दिर्नग्न-शुक्ल-विक्लिध-शावदन्त वि. हप्रजनन-व्याधिताधिकव्यङ्गि-विवि-कुष्टि कुनखि वर्जमुक्ता निमन्त्रणीयाः ॥ देवार्थ कृतस्नानान् शुचीनाचान्तायाङ्मखान्यग्मान्दिचतुरादीन्ब्राह्मणान्प्रागग्रेषदगग्रेषु वा कुशेषूपवेशयेत् ॥ पित्राद्यर्थे एकैकस्यायुग्मास्त्रिप्रभृतीनुदमुखा-सातान् शुचो. नाचान्तान्ब्राह्मणान्यथाशक्युपवेशयेत् । अथवा, देवार्थे हो, पित्राद्यर्थ चीन् । अथवा देवार्थ एकं, पितृपितामहप्रपितामहार्थे चैकं वा । मातामहाद्यर्थमप्येवम् । पित्राद्यर्थं माता
For Private And Personal