________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीवहाकर्मप्रकाशिका ।
१७५ करणं मन्नवत्परिसमूहनवैरूपाक्षप्रपदजपा नोक्ताः । काम्येषु कर्मसु तन्त्र होमेश्वग्निमपसमाधाय पश्चादग्नेय चौ पाणी प्रतिष्ठाप्येदं भुमे नामह इति मन्त्र जपति । वस्वन्तं राचौ धनमित्यन्त दिवा । "न्यञ्चकरणप्रकारः 'कर्मप्रदीपे' । दक्षिणं वामतो. वायमात्माभिमुखमेव च । करं करस्य कर्वोत करणे न्यश्वकर्मणः ॥ अस्यैव भूमिजप' इति संज्ञा । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दो ऽग्निर्दस्ता भूमिजपे विनिरोगः ।। इदं भूमे जामह इदं भद्र सुमङ्गलम्। परा सपत्नान बाधवान्येषां विन्दते वसु ॥ अन्येषां विन्दते धनम् ॥ तत इमरतो. ममिति हवेनाग्निपरिसमूहनं कुर्यात् । “तत्यकारस्तु कर्मप्रदी' । कृत्वाऽग्न्यभिमुखौ पाणी स्वस्थानस्था सुसंहिता । प्रदक्षिण तथाऽऽसोनः कुर्यात्परिसमूहनम" ॥ तिहणां प्रजापतिषिर्जगतीछन्दो ऽग्निर्देवता परिसमूहने विनियोगः । इम स्तोममईते जातवेदसे रथमिव सम्म हेमा मनीषया । भद्रा हि नः प्रमतिरस्य सश्सद्यग्ने सख्ये मारिषामा वयं तव ॥ भरामेध्यं कृणवामा हवीषिते चितयन्तः पर्व णा पर्बणावयमा जीवातो प्रतरा साधया धियो ऽग्ने सख्ये मारिषामावयं तव ॥ शकेम त्वा समिधः साधया धियस्त्वे देवा हविरदन्त्या हनम । त्वमादित्या आवह तान द्यश्मस्याने सख्ये मारिषामा वयं तव ॥ होमात्पूर्वमनुपर्दा क्षणानन्तरं वैरूपाक्षम त्वं जपेत् ॥ द्विविधानि काम्यकर्माणि, होमयुक्तानि होमरहितानि च, तच होमयुक्तेषु | वैरूपाक्षजपः प्रपदजपश्च, हामरहितेषु प्रपदजपमात्रम् ।
For Private And Personal