________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०६
गोभिलीयकर्मप्रकाशिका ।
तत्प्रकारः । तपश्च तेजश्चेत्यारभ्य महान्तमात्मानं प्रपद्ये इत्येतदन्तमनुच्कूसन्नर्थमनस्को जपित्वा विरूपाक्षो ऽसीत्यारभ्योच्छु सन्निगदशेषं जपेत् । श्रच निगदे प्राणानायम्य जप: प्रपदजपस्तद्रहितो वैरूपाचजप इति विवेकः ॥ अस्य मन्त्रस्य प्रजापति पिर्निगदो रुद्ररूपोऽग्निर्देवता जपे विनियोगः । तपश्च तेजश्च श्रद्वा च हीच सत्यञ्चाक्रोधश्व त्यागश्च धृतिश्च धर्मश्च सत्वं च वाक् च मनश्चात्मा च ब्रह्म च तानि प्रपद्ये तानि मामवन्तु भूर्भुवस्वरों महान्तमानं प्रपद्ये । विरूपाचो ऽसि दन्तास्तिस्य ते शय्या पर्णे गृचा अन्तरिक्षे विभित हिरण्यं तद्देवाना हृदयान्ययस्मये कुम्भे अन्तस्संनिहितानि तानि वलस्टच बलसाच्च रचतो प्रमनी अनिमिषतस्सत्यं यत्ते दादश पुत्रास्ते त्वा संवत्सरे संवत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्य्यमुपयन्ति त्वं देवेषु ब्राह्मणोऽस्य मनुष्येषु ब्राह्मणेो वै ब्राह्मणमुपधावत्युपत्वा धावानि जपन्तं मा मात्रनिजापीर्जुह्वन्तं मा माप्रतिचैषीः कुर्वन्तं मा माप्रतिकार्षीत्वां प्रपद्ये त्वथा प्रसूत इदं कर्म करिष्यामि तन्मे राध्यतां तन्मे सम्मृध्यतां तन्म उपपद्यताः समुद्रो मा विश्वव्यचा ब्रह्माऽनुजानातु तुथो मा विश्ववेदा ब्रह्मणः पुचोऽनुजानातु श्वाचोमा प्रचेता मैचावरुनुजानातु तस्मै विश्वरूपाक्षाय दन्ताज्ञ्जये समुद्राय विश्वत्र्यचसे तुथाय विश्ववेदसे श्वाचात प्रचेतसे सहस्राक्षाय ब्रह्मणः पुत्राय नमः ॥ काम्यकर्मानुष्ठानात्पूर्वं चिराचमुपवासः । अशक्तौ त्वेककाले भोजनं तच दिवा नक्तं वा । पुनः पुनरावर्त्त्यमानानां
For Private And Personal