________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७७
गोभिलीयगृहकर्मप्रकाशिका । काम्यकर्मणां प्रथमारम्भे चिरात्रभोजननिषेधादिकं भवति । प्रतिपहिने उनष्ठीयमाननित्यस्थालीपाकेन सह काम्यकर्मणां प्रयोगे तत्पूर्वदिने ऽनुष्ठीयमानौपवसथवतम, न तु चिराचमुपवासा, नैमित्तिककाम्यकर्मसु निमित्तानामनियतत्वेन कर्म कृत्वा पश्चाचिराचमुपवासादिकं कुर्यात् । इति काम्यकर्मपरिभाषा ॥
अथ काम्य कर्मविशेषा उच्यन्ते ॥ ब्रह्मवर्चसकामा ऽरण्यं गत्वा प्रागग्रेषु दर्भवासीनः कामसिद्धिपर्य्यन्तं प्रपदमन्त्र प्रयुञ्जीत । प्रपदजपविधानं तूतमेव । पुत्रकाम: पशुकामो वोदगग्रेधासीनो ऽरण्ये प्रयुञ्जीत । उभयकामस्योदगग्रेषु प्रागग्रेषु चासनम् । प्रपदप्रयोगार्थं प्रपदकारम्भात्पूर्व नान्दीमुखश्रावं, ब्राह्मणानुज्ञां, गणेशपूजनं च, कर्त्तव्यम् ॥
__ अथ पशुस्वम्त्ययनकाच्यते ॥ उदगयने, शुक्लपक्षे, पुण्यनक्षचे, प्रातः कृतनित्यक्रियो गवां स्वत्त्ययनार्थं पशुस्वत्ययनकर्म करिष्ये इति सङ्कल्य, पर्ववदग्निं प्रतिष्ठाप्य क्षिप्रहोमविधिना ब्रीचिया मिश्रीकृत्य ताभ्यां सहस्त्रबाहु»पत्य इतिमन्त्रेण जुहुयात् । नाच परिसमूहन-विरूपाक्षप्रपदजपा: । "न कुर्यात्क्षिप्रहामेषु हिजः परिसमूहनम् । विरूपाक्षश्च न जपेत्प्रपदं च विवर्जयेत्” इतिकर्मप्रदीपस्मरणात्॥ अस्य मन्त्रस्य प्रजापतिषिरुष्णिक्छन्दः प्रजापतिर्देवता पशुत्वम्त्ययनहोमे विनियोगः । सहस्रबाहीपत्यः पगनभि
For Private And Personal