________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०८
गोभिलीयकर्मप्रकाशिका ।
रक्षतु । मयि पुष्टिं पुष्टिपतिर्दधातु मयि प्रजां प्रजापतिस्त्वाचा ॥ प्रजापतय इदं न मम । ततो ब्राह्मणभोजनम् ॥
अथ परचित्तप्रसादकर कर्मोच्यते ॥ यस्य पुरुषस्य प्रसादात्खकाय्र्य्यनुकूलमिच्छेत्तस्मै महावृतफलानि कति मताख्यमन्त्रेण परिजय दद्यात् । मन्त्रित फलान्यात्मन एकाधिकानि युग्मानि चत्वारि षष्ठाष्टौ वा स्थापयेत् । वृक्षाच चूत - पनस - नारिकेर - बीजपूरादयः । एषामन्यतम फलान्यभिमन्त्र्य दद्याहिशेषानुक्तेः । कैात मतमितिमन्त्रस्य प्रजापतिऋषिस्त्रिपादनुष्टुप्छन्दो वागोषधी देवते ऽयुग्ममहावृक्ष फलदाने विनियोगः । कैतोमतः संवनन सुभागं करणं मम । नाकुलीनाम ते माता ऽथा पुरुषानयः । यन्नौ कामस्य विच्छिन्नं तन्नौ सन्धेोषधे ॥
अथ वृक्ष इवेतिपञ्चर्च्च प्रयोगा उच्यन्ते ॥ तचाद्यं पृथिवीप्राप्त्यर्थं पार्थिवं कर्म, तच्च वृतइवेत्यादिपञ्चवर्चविषयम् । तदनुष्ठानायार्द्धमासमुपवासः । अशक्त वर्द्धमासं दिवानक्तं वा यां पीत्वोपवसेत् । पेयाशब्देन यवागग्रीच्या । अथवा, यस्यां पेयायामात्मप्रतिबिम्बदर्शनं भवेत्सा ग्राया । इत ज यत्रार्द्धमासव्रतकथनं तचाशक्तौ पेयापानं वेदितव्यम् । उपवासान्ते पौर्णमास्यां निशि ग्रीष्मे ऽप्यक्षीणजलहदं गत्वा, अथवा, “मध्ये स्थण्डिलमन्ते च वारिणा परिसंवृतम् । अविदासिनं हृदं विद्यात्तादृशं कर्मणो विदुः” इति गृच्च्यासङ्गहोक्तलक्षणं हृदं वा गत्वा, नाभिमाचजले स्थित्वा चास्ये ऽक्षततण्डुलान् प्रक्षिप्य, मनसा पञ्चच उच्चाय्य, प्रत्युचमन्ते
For Private And Personal