SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०८ गोभिलीयकर्मप्रकाशिका । रक्षतु । मयि पुष्टिं पुष्टिपतिर्दधातु मयि प्रजां प्रजापतिस्त्वाचा ॥ प्रजापतय इदं न मम । ततो ब्राह्मणभोजनम् ॥ अथ परचित्तप्रसादकर कर्मोच्यते ॥ यस्य पुरुषस्य प्रसादात्खकाय्र्य्यनुकूलमिच्छेत्तस्मै महावृतफलानि कति मताख्यमन्त्रेण परिजय दद्यात् । मन्त्रित फलान्यात्मन एकाधिकानि युग्मानि चत्वारि षष्ठाष्टौ वा स्थापयेत् । वृक्षाच चूत - पनस - नारिकेर - बीजपूरादयः । एषामन्यतम फलान्यभिमन्त्र्य दद्याहिशेषानुक्तेः । कैात मतमितिमन्त्रस्य प्रजापतिऋषिस्त्रिपादनुष्टुप्छन्दो वागोषधी देवते ऽयुग्ममहावृक्ष फलदाने विनियोगः । कैतोमतः संवनन‍ सुभागं करणं मम । नाकुलीनाम ते माता ऽथा पुरुषानयः । यन्नौ कामस्य विच्छिन्नं तन्नौ सन्धेोषधे ॥ अथ वृक्ष इवेतिपञ्चर्च्च प्रयोगा उच्यन्ते ॥ तचाद्यं पृथिवीप्राप्त्यर्थं पार्थिवं कर्म, तच्च वृतइवेत्यादिपञ्चवर्चविषयम् । तदनुष्ठानायार्द्धमासमुपवासः । अशक्त वर्द्धमासं दिवानक्तं वा यां पीत्वोपवसेत् । पेयाशब्देन यवागग्रीच्या । अथवा, यस्यां पेयायामात्मप्रतिबिम्बदर्शनं भवेत्सा ग्राया । इत ज यत्रार्द्धमासव्रतकथनं तचाशक्तौ पेयापानं वेदितव्यम् । उपवासान्ते पौर्णमास्यां निशि ग्रीष्मे ऽप्यक्षीणजलहदं गत्वा, अथवा, “मध्ये स्थण्डिलमन्ते च वारिणा परिसंवृतम् । अविदासिनं हृदं विद्यात्तादृशं कर्मणो विदुः” इति गृच्च्यासङ्गहोक्तलक्षणं हृदं वा गत्वा, नाभिमाचजले स्थित्वा चास्ये ऽक्षततण्डुलान् प्रक्षिप्य, मनसा पञ्चच उच्चाय्य, प्रत्युचमन्ते For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy