SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । १०७ २२३१.१२२ समः । पषिराधा मधोनाम् ॥ १५ ॥ पवस्व मधुमत्तम इन्द्राय १२० २ ३ १२. ३३ र ३ सुषमा वृषायतेस्य पीत्वा स्वविदः । स सुप्रकता अर उ द्रोणे संधस्यमासदन् । वरिवो धानमा भुवा भविष्टो बहसामकनुवित्तमा मदः । महि द्युतनमा मदः । यस्य से पीत्वा शाजावाज नैतशः ॥ १६ ॥ इन्द्रमकसुता इमे वृषणं जन्तु हरयः । श्रुष्टे जातास इन्दवः स्वर्विदः । अयं भराय सानसिरिन्द्राय पवने सुनः । सोमो जैत्रस्य चेतति यथा विदे । अस्येदिन्द्रो मदेवानाभं गृभ्णाति सानसिं । वजञ्च वृषणं भरतसममुजित् ॥ २७ ॥ पुरोजिती में अंधसः २ ३ १ २ ३ १२ २३ १ २ सताय मादयित्नवे। अपवान थिष्ठ न सखा १- २ यो धारया पावकया परिप्रस्पन्दते सुतः । इन्दरश्वो नकृत्व्यः । ३१२ २२ त दरोषमभीनर: सोम विश्वाच्या धिया । यज्ञाय सन्त्वद्रयः ॥ १८ ॥ अभि प्रियाणि पवते च नो हितो नामानि यहा अधि येषु वईते । आ सूर्यस्य वृक्षतो वृहन्नधि रथं विवंचमरुद्दिचक्षणः । तस्य जिह्वा पवते मधु प्रिय वक्ता पनि यो प्रस्या अदाभ्यः । दधाति पुत्र: प्पिचोरपाच्या नाम ३२३१ २३२ ३२ तृतीयमधिरोचनं दिव व दातानः कलशा अचिक्रद भियमाण: कोश आ f ये। अभी तस्य दोहना For Private And Personal For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy