SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org गोभिलीयगृह्मकर्मप्रकाशिका | ३ २ २ ३ १२ ३१ २र ३ १- श ३२३ पृथिव्या: । ऋषिर्विप्रः पुर एता जनानाम्मृभुर्डीर उशना १ २. १ २३ २३ २३ काव्यन | सचिद्दिवेद निहितं यदासामपीच्य३३ गुह्यं नाम Acharya Shri Kailashsagarsuri Gyanmandir २ गौनाम् ॥ १० ॥ अभित्वा शूरोमा दुग्धा इव धेनवः । २ ३१ श ३२०३१ २ ३ १२ १ ईशानमस्य जगतः स्वदृशमीशानमिन्द्र तस्थुषः ॥ ११ ॥ न २ त्वावा अन्य दिव्यो न पार्थिो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यंतस्त्वा हवामहे ॥ ११ ॥ ४ १ २ ३१ २२ ३२ ३ १२३ १२ २३ ૧ कया नश्चिचा भुवती सदावृधः सखा । कया शचिष्ठया ܬ ३२ १ २ ३ ३१ हता । त्वा सत्यो मदानां महिष्ठा मत्सदेधसः । दृढाकस्त्वा १२ चिदारुजे वसु । अभीषणः सखीनामविता जेरितृणाम् । शर्त २३ ३ २२ १२ ॥ तं बेोदस्मृती वसामदानमंधसः । ३ २३ ३२ भवास्यतये ॥ अभवत्सन्न स्वसरेषु व इन्द्रं गीर्भिर्नवामहे । द्युत‍ सुदानं तविषीभिरादृतं गिरिं न पुरुभोजसं । क्षुमंतं वाजश्‍ ३२ ३ १ २ ३ १ २ ३ १- २२३३१ २ ३२३ १२ ३ १२ ३१- २र ४ १२ शतिन सहस्रिणं मत गोमंतमीमहे ॥ १३ ॥ तरोभिव ३१ ३१२३ १ २ ३१२ ३१२ ३१- २र ३१ २ ३२ विदद्दसुमिन्द्रः सवाध ऊतये । वृहद्गायन्तः सुतसोमे अध्वरे ३ उ २ ३ १२ श्उ ३१- २८ ३ २ ३ २उ ३ १ २ हुवे भर न कारिणं । न यं दुधा वरं तेन स्थिरामुरो मदेषु ३१- २२ २ ३ १ २ ३ १ २ ३१- र ३२ शिप्रमन्धसः । य आडत्या शशमानाय सुन्वते दाता जरिच ३३ श १ २ ३ १ २ ३ १२ ३१ २ उक्थं ॥ १४ ॥ स्वादिष्ठया मदिष्ठया पवस्व सोमधारया | For Private And Personal १२३ १ २ ३२ ३ २ ३१ २ ३ उ ३ १ इन्द्राय पातवे सुतः । रतो हा विश्वचर्षणिर भिया निमयो हते ।
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy