________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका ।
૧૦૫
यजा
पानश्माममृतारधा ॥ ५ ॥ आयाहि सुषुमा हित इन्द्र सामं पिबा इमं । एदं बहि: सटो मम । आ त्वा ब्रह्मयुजा हरी व तामिंद्र कैशिना । उप ब्रह्माणि नः शृणु । ब्रह्माणस्त्वा
मामयामिंद्र सोमिनः । मतान्नो हवामहे ॥६॥ न्द्रिाग्नी आगतः सुतं गीर्भिमा वरेण्यम् । अस्य पातं धियेषिता । इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अयापानमिमसुतं । इन्द्रमग्नि कविकदा यज्ञस्य जूत्या तुणे । ता सोमस्येच पताम् ॥ ७ ॥ उच्चा ते जातमधमा दिविसम्याददे । उग्रशर्म मरिश्रयः । स न इन्द्राय यज्यवे वरुणाय मरुदभ्यः । वरिवाविपरित्रव । एना विश्वान्यर्य आ द्युम्नानि मानुषाणां । सिषासंतो वनामहे ॥ ८ ॥ पुनानः मामधारय पो बसानो अर्षति । आ रत्नधा योनिमृतस्य सोदस्यत्सो देश हिरण्ययः । दुहान उधर्दिव्यं मधु प्रियं प्रत्नर सधस्थमासदत् । आपच्यं धरुणं वाज्यसि
३२.२ ३११ १२ १३.३१२ ३ र । भितो विचक्षणः ॥ ८ ॥ प्रतुद्रव परिकोश निषोद ढभिः पुनानो अभिवाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोशाबाई रंशनाभिनयन्ति । स्वायुधः पवते देव इन्दुरशस्तिहा जना रक्षमाणः । पिता देवानां जानता सुदक्षो विष्टंभी दिवो रण:
१२
AM
र
२३१
२३१२३१ २
३१
२ ३ १ २
३
१-
स ३०१.
For Private And Personal