SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका | २३ १२३ १२ ३२ ३ २र ३२ भरास्मभ्यमूतये महे | देव ह्यसि नो हशे ॥ १० ॥ वेदास्तु तु । वात्युत्तराध्यायेन देवास्तृप्यन्त । ३ ३ २ ३१- उपास्मै गायता नरः पवमानान्दवे । अभि देवाइयक्षते । १२३ १ ३२ ३१२ अभि ते मधुना पयोथवीणा अशिश्रयः । देवं देवाय देवयु | । १ २ ३ श्उ ३१- २२ ३ १ । २२ ૧ २३१ २ स नः पवस्व शंगवे शं जनाय शमर्वते । शराज नोषधीभ्यः ॥ १ ॥ ३१ ३२ १ २ ३१- २२ देविद्युतत्या रुचा परिष्टोत्या कृपा । सोमाः शुका गवा शिरः । हिन्वानो ३ १ २३१ भिति आवाज वाज्यक्रमीत । सीदन्तो ३१ ३१२ वनुषा यथा । ऋक्साम स्वस्तये संजग्मानो दिवा करे । १२३ १ ३२ १२ ३ २ ३ १२० पवस्व सूया हशे ॥ २ ॥ पवमानस्य ते कवे वाजिन्त्सगी १२३ २३१ २ २३ ૧ २ ३ २३१२ ३ असृतत | अर्वन्तो न श्रवस्यवः । श्राकाशं मधुश्रुतमसृग्रं १ २ ३ १ २ १ २ ३ १२ १२ ३ २उ ३ २३ २३ वारे अव्यये । अवावशंत धीतयः । श्रासमुद्रमिन्दवोस्तं गावो 9 २ मिरिङ्ग २ _३१२ १ २ ३ २३ २ ३२ न धेनवः । अग्मन्टतस्य योनिमा ॥ ३ ॥ न १- २र २३ १ २ ३१२ २ ३ ३ १२ 3 २ १ २ atra गृणानो हव्यदातये । निहोता सत्सि बर्हिषिर्त त्वा ३१२ १ २ तेन बर्द्धयामसि । वृहकोचा यविष्य । स नः पृथुश्रवाय्यमकादेव विवाससि । वृहदग्ने सुवीय्यें ॥ ४ ॥ श्र ३ २३२ ३ १२ ३ ૧ ३१-२२ २३ १२ नो मित्रावरुणा एतैर्गव्यूतिमुक्षतं । मध्वा रजा सि सुक्रतू । याचि For Private And Personal ३ ૧ २ ३ १२ ३१ र उरुशरसा नमावृधामन्दा दक्षस्य राजथः । द्राधिष्टाभिः ३ २ शुचिव्रता । गृणाना जमदग्निना योनास्य सीदतं ।
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy