SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गोभिलीयकर्मप्रकाशिका | महाव्याहृतयो गायची ब्रह्मा देवा वेदा ऋषयश्छन्दांस्याचार्य्यस्तृप्यन्ताम् । इति चि: । ततः पृथक् । उकारस्तृप्यतु । भूर्भुवस्स्वः महाव्याहृतयस्तृप्यन्तु । तत्सवितुरितिमन्त्रान्ते गाायची तृप्यतु । सोमं राजानमिति । साम‍ २३ | ३ ३ ३ १२९० ३ राजानं वरुणमग्निमन्वारभामहे । श्रदित्यं विष्णु सूर्य्यं ब्र Acharya Shri Kailashsagarsuri Gyanmandir १ २ ३ २३ १२ ह्माणञ्च बृहस्पतिम् । ब्रह्मा तृप्यतु । अग्न आयादि दशत्युपास्मा इत्यध्यायेन ऋगन्तैर ईचैव सन्तर्पयेत् । अग्न याचि २ ३ १.२ २ ३१२ ३ १ २ वीतये गृणानो व्यदातये । निहोता सत्सि बर्हिषि ॥ १ ॥ २३ १०३ १ २ ३२ ३ १३ २३ ३ २ ३२ ३ १ त्वमग्ने यज्ञाना होता विश्वेषा हितः । देवेभिम्मानुषे १२ ३ २ ३१ २ ३ २ ३ १२ ३२ जने ॥ २ ॥ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य ३१ २ ३ १ २ ३ २ २३०१ ३ १ २ ३ १२ यज्ञस्य सुक्रतुम् || ३ || अग्निचाणि जंघन विणस्युर्विपन्यथा । १ २ ३ १ २र ३ १ २ q ३२ ३ १ समिद्धः शुक्र आहुतः ॥ ४ ॥ प्रेष्ठं वो अतिथि‍ स्तुषे मित्र ३ निरमन्यत । मू २ २३ fa fप्रयम् । अने रथं न वेद्यम् ॥ ५ ॥ त्वं नो अग्ने ३ १ १२ २२ ३ १ २ ३२ ३१| श महाभिः पाहि विश्वस्या अराः । उत दिषेो मत्यस्य ॥ ६ ॥ २३१ २३ १ २ ३ ३ १२ एषु वाणि ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वास इन्दुभिः ॥ ७ ॥ आ ते वत्सो मना यमत्परमाचित्सधस्यात् । १ २ १ २३१ २र ३१ २ ३ १ २ २ ३२ १ २३ १२ ३ १-- २ र ३ अग्ने त्वां कामये गिरा ॥ ८ ॥ त्वामग्ने पुष्करादध्यथव For Private And Personal र ३ १ २ २३ १२ ३ १ विश्वस्य वाघतः ॥ ८ ॥ अग्ने विस्वदा
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy