________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गोभिलीयकर्मप्रकाशिका |
महाव्याहृतयो गायची ब्रह्मा देवा वेदा ऋषयश्छन्दांस्याचार्य्यस्तृप्यन्ताम् । इति चि: । ततः पृथक् । उकारस्तृप्यतु । भूर्भुवस्स्वः महाव्याहृतयस्तृप्यन्तु । तत्सवितुरितिमन्त्रान्ते गाायची तृप्यतु । सोमं राजानमिति । साम
२३
|
३
३
३
१२९० ३
राजानं वरुणमग्निमन्वारभामहे । श्रदित्यं विष्णु सूर्य्यं ब्र
Acharya Shri Kailashsagarsuri Gyanmandir
१ २ ३ २३ १२
ह्माणञ्च बृहस्पतिम् । ब्रह्मा तृप्यतु । अग्न आयादि दशत्युपास्मा इत्यध्यायेन ऋगन्तैर ईचैव सन्तर्पयेत् । अग्न याचि
२ ३ १.२
२
३१२
३ १ २
वीतये गृणानो व्यदातये । निहोता सत्सि बर्हिषि ॥ १ ॥
२३
१०३
१ २
३२ ३
१३ २३
३ २
३२ ३
१
त्वमग्ने यज्ञाना होता विश्वेषा हितः । देवेभिम्मानुषे
१२
३ २ ३१ २
३
२ ३ १२
३२
जने ॥ २ ॥ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य
३१
२
३ १ २
३
२ २३०१
३ १ २ ३ १२
यज्ञस्य सुक्रतुम् || ३ || अग्निचाणि जंघन विणस्युर्विपन्यथा ।
१ २
३ १
२र
३ १ २
q
३२ ३ १
समिद्धः शुक्र आहुतः ॥ ४ ॥ प्रेष्ठं वो अतिथि स्तुषे मित्र
३
निरमन्यत । मू
२
२३
fa fप्रयम् । अने रथं न वेद्यम् ॥ ५ ॥ त्वं नो अग्ने
३ १
१२
२२ ३
१ २
३२ ३१| श
महाभिः पाहि विश्वस्या अराः । उत दिषेो मत्यस्य ॥ ६ ॥
२३१
२३
१ २
३ ३ १२
एषु वाणि ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वास इन्दुभिः ॥ ७ ॥ आ ते वत्सो मना यमत्परमाचित्सधस्यात् ।
१ २
१
२३१
२र
३१ २ ३ १ २
२
३२
१ २३
१२ ३ १-- २ र ३
अग्ने त्वां कामये गिरा ॥ ८ ॥ त्वामग्ने पुष्करादध्यथव
For Private And Personal
र
३ १ २
२३
१२ ३ १
विश्वस्य वाघतः ॥ ८ ॥ अग्ने विस्वदा