________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०२
गोभिलीयरह्मकर्मप्रकाशिका। वीर्यवत्वसियर्थमध्यायोपाकाङ्गं षिपूजनतर्पणादिकमहं करिष्ये इति सङ्कल्य, तीरे प्रामवणे उदकमवणे वा यज्ञशक्षनिर्मिने पीठे प्रागग्रानुदगग्रान्वा कुशानास्तीर्य तेषु पञ्चाशकुशनिर्मितान्हादशचटन्संस्थापयेत् । ततः कलशोदकं प्रणवव्याहृतिभिगायच्या चाभिमन्व्य तेनोदकेन पीठपूजाद्रव्याण्यामानश्च प्रोक्षयेत् । “अब केचिद्गीतमादिसामभिीतमादीनामावाहनं कुर्वन्ति" तन्निर्मूलम। गौतमादिसाम्नां गौतमाद्यषिदृष्टत्वेऽपि गौतमादिप्रतिपादकत्वाभावाद्देवतान्तरप्रकाशकत्वानवग्रहादिमन्त्रदिनियोजकस्मत्यभावाच्च । तस्मात्प्रणवव्याहतिभिः पूजनमभिधीयते। उ भूर्भुवस्वः गौतममावाहयामि ॥ १ ॥ एवं वक्ष्यमाणानामृषीणामावाहनं पृथक्पृथक् कुर्यात् । तद्यथा। में भूर्भुवस्वः भरद्दाजम् ॥ २ ॥ उ भूर्भुवस्स्व: विश्वामित्रम्॥ ३ ॥ * भूर्भुवस्खः जमदग्निम् ॥ ४ ॥ उ भूर्भुवस्स्व: वशिठम् ॥ ५ ॥ जे भूर्भुवस्वः कश्यपम् ॥ ६ ॥ उ भूर्भुवस्स्व: अत्रिम् ॥ ७॥ उ भूभुवस्स्व: गौतमादिसप्तऋषयस्सप्रतिष्ठा वरदा भवन्तु । इति कुशचटुषु क्रमेणावाहनं कृत्वा समष्ट्योपचारान् कुय्यात् । उ भूर्भुवस्वे तिमादिभ्य आसनं समlयामि। एवमुत्तरेषपचारेषु। पाद्यमर्दामाचमनीयं मधुपक्कं पञ्चामृतस्त्रानं शुद्धोदकस्नानं वस्त्रं यज्ञोपवीतं चन्द नमक्षतान्पुष्पाणि धपं दीपं नैवेद्यमन्यानप्युपचारान् यथासम्भवं कुर्यात् । ततो नाभिदनोदकेनोपविष्टा देवतीर्थन तत्तीर्थानकशैषीनुच्चैरभिषिञ्चन्तस्तर्पयेयुः । श्रादौ समुदायेन तर्पणं । यथा । कारो|
-
For Private And Personal