________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०१
गोभिलीयरमकर्मप्रकाशिका । येत् । अन्येषामपि भिन्नशाखिनां भिन्नगुरूणां ब्रह्मचारिणां चान्नदानमावश्यकम् ॥ इति महानाम्निकवतप्रयोगः ।
ज्येष्ठ साम्नामध्यापनम्महानाम्न्यध्यापनवदरण्ये । नत्ततम्। ज्येष्ठसामप्रतिनी यावज्जीवमनुष्ठेयानि व्रतान्युच्यन्ते। न शादामुद्द हेतान पक्षिमांसमश्नीयात्। धान्यमध्येएकं धान्यं वजयेत् । गन्तव्यदेशानामेकं देशं वर्जयेत्। कार्पासोमशाणाविकानां मध्ये एक वर्जयेत् । उडुलादकेन शौचं कुर्यात् । मृन्मयपात्रे भोजनं न कुर्यात् । मृन्मयेन न पिबेत् । “एतत्सर्व नियमजातं ज्येष्ठसामिकव्रतोपनयनप्रभृतीयेके”। “ज्येष्ठ सामाध्यापनप्रभृ सीत्यपर” । भौतिकवनप्रयोगो गोभिलानुक्तत्वादुपेक्षितः ॥ ___अथोपाकर्म। पूर्व गोदाना दवतान्तेषु श्रुतानां वेदभा. गानामुपाकर्मपूर्वकाध्ययननियमायोपाकर्मविधिमधुनोपदिशति।भाद्रपदशु के हस्तनक्षत्रे आचार्यशिष्यैस्सह स्नात्वा कृतनित्यक्रियो, मृत्तिकास्नानोपयुक्तकुशगोमयादिकमृषिपजोपयुक्तकशगन्धपुष्यादिपजासामग्रीच्च समादाय, ग्रामात्यामख उदमखो वा निष्क्रम्य, नाभिदना यत्र वचन स्थिता अपः प्राप्याध्यायोपाकर्माणसानमहं करिष्ये इति सङ्कल्य, मृत्तिकास्नानविधिना सात्वा, स्नानागतप्पणं विधाय, छन्दांस्थषीमाचाऱ्यांश्च तर्पयेत् । अत्र सूचे चशब्दाब्रह्मादीनां तर्पणम्, ऋषीणां पूजनमभिषेकश्वाभिधीयते ॥ अथ प्रयोगः ॥ कुशपवि. चपाणिराचम्यमाणानायम्य देशकाला सङ्कीयाधीतानां वेदानां यातयामत्वदोषनित्तिपर्वकाप्यायनाथ, अध्येष्यमाणानां वेदानां
For Private And Personal