________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१००
गोभिलीयकर्मप्रकाशिका |
अरण्ये गत्वादपूरित कांस्यपाचे सर्वोषधीः प्रक्षिपेत् । व्रीहिशालि मुह-गोधूम-तिल-यव-सर्षपाः सर्वैषधयः । तज्जले हस्तदयं ब्रह्मचारिणस्स्थापयित्वा प्रादक्षिण्येनाचतवस्त्रेण नेचपिधानं कुर्यात् । एवं निमग्न हस्ताय पिहितनेत्राय चिराचमुपोषिताय व्रतान्ते मद्दानाम्नीश्श्श्रावयेत् । अथवा नेत्रपिधानान्ते श्रावयेत् । नाच चिराचेोपवासः । पिचितनेचो जले निमग्नदस्तो वाग्यतो saण्ये निवसन् चिराचं न भुञ्जीत । अशक्ताव होराचं वा । अध्यापनान्ते उपवासः । उपवासान्ते वाऽध्यापनम् । अथवा दिवा - रण्ये तिष्ठेद्राचौ ग्रामे । चिराचव्रतान्ते आचार्य वनं गत्वा पूर्वोक्तलक्षणं स्थण्डिलं विधाय पञ्च भूसंस्कारान्कृत्वाऽग्निं प्रतिष्ठाप्याज्यतन्त्रेण व्याहृतिभिर्हुत्वाऽग्न्यादीन्प्रदर्शयेन्मन्त्रेण ब्रह्मचारिणम् । प्रतिद्रव्यं मन्त्रावृत्तिः । अग्निराज्यमादित्यो ब्राह्मणोऽनानन्नं जलं दधि । एतेऽग्न्यादयः । एतान्पृथक्पृथक् प्रदर्शयेत् । तव मन्त्रः । स्वरभिव्यख्यं ज्योतिर भिव्याख्यम् । अच वाग्विसगीदिः । चिवारमग्न्यादीनामवेक्षणम् । ततस्तन्त्र समाप्तिमदेव्यगानम् । गुरोरभिवादनम् । गुरो, अनाहं कांस्यपाचंवासा गां च ते ददामि । पृथक् पृथक् स्त्रोचियाध्यापनपत्ते प्रथमस्तो चियाया वृषभ: कांस्यपाचश्च दक्षिणा । द्वितीयाया वस्त्रम् । तृतीयःया गौ: । अशक्तौ यथाशक्ति दक्षिणादानम् । व्रतान्ते ऐन्द्रश्वरुः । अग्ने व्रतपते व्रतं मद्दानाम्निकमेतावत्कालिकमचारिषमत्यादिविशेषयुक्तैर्मन्त्रैः पञ्चाज्याहुतयः । ततोऽरण्या हृहमागत्य सर्वैरन्तेवासिभिः सचाचार्य्यं भोज
For Private And Personal