SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वास्तुपूजाप्रयोगः । विका ८ विशदा १० । होमपक्षे वास्तुमण्डलस्य पश्चिमभागे कुण्डं स्थण्डिलं वा कुर्यात् । ततो वास्तुमण्डले स्वस्वपदे वक्ष्यमाणदेवता: शिख्यादिक्रमेण ब्रह्मादिक्रमेण वा पृथक्पृथगावाह्य, पृथक् समष्ट्या वाऽऽसनाद्युपचारान् दद्यात् । तत्रायं क्रमः । यजमानः स्वयं वाग्यतः शुचिराचम्य, कुशेषासीनः कुशपवित्रपाणि: प्रामखो यज्ञोपवीती प्राणानायम्य, सङ्कल्पं करोति । देशकाला सोल्युरारोग्यैश्वर्येहिकामु मिकाभीप्सितसकलमनोरथावाप्तये वास्तुसञ्जातसकलदोषाप नुत्तये वास्तुमण्डलस्थदेवतापूजां करिष्ये । ततः स्वपुरतः सुगन्धद्रव्यवासितोदकपरितं पात्रं संस्थाप्य, पुष्पादिभिरलऋत्य, गन्धादिभिरभ्यस्य, तज्जलं गङ्गादिमहानदीजलत्वेन विभाव्य, गायच्या चाभिमन्त्र्य, तेनोदकेन वास्तुमण्डलमात्मानं पूजाद्रव्याणि च प्रोक्षयेत् । ततस्तत्तत्पदे ब्रह्मादिदेवताप्रतिमास्संस्थाप्य, तत्र ब्रह्मादीन पूजयेत् । तत्र वास्तुमण्डले ईशानकोष्ठमारभ्य प्रादक्षिण्येन प्रथमपल्ली हात्रिंशत्कोष्टानि भवन्ति, द्वितीयपतौ चतुर्विंशतिकोष्ठानि, तृतीयपङ्कौ षोड़श. कोष्ठानि, चतुर्थपकावष्टौ कोष्ठानि, मध्ये कोष्ठ मेकमित्येवमेकाशीतिकोष्टानि भवन्ति । तत्र प्रथमं मध्यकोष्ठ मेकं, तत्परित अष्टौ कोष्ठानि, एतेषु नबसु कोष्ठेषु वास्तोष्यति ब्रह्माणं समस्ताभियाहृतिभिरावास्येत् । तद्यथा । ॐ भूर्भवः स्वः वास्तोष्यति ब्रह्माणमावाहयामि । एवं मर्वच । ततस्तृतीयपड़ो षोड़शकोष्ठानि । तत ईशानकोष्ठादक्षिणकाष्ठं प्रथमत्वेन | - " For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy