________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ε
मण्डपक्षादिप्रयोगे
I
परिकल्य प्रादक्षिण्येन षोड़शकोष्ठानि गणयितव्यानि । तच प्रथमद्वितीयतृतीयकोष्ठात्मके पदे, ॐ भूर्भुवः स्वः श्रर्य्यमणमावाच्चयामि । तत आग्नेयकोणे चतुर्थकोष्ठ, ॐ भूर्भुवः स्वः सवितारमावादयामि । ततः पञ्चमषष्ठ सप्तमकोष्ठ चयात्मके पदे, ॐ भूर्भुवः स्वः विवस्वन्तमावादयामि । ततो नैर्ऋत केोणेऽष्ट मकाष्ठे, ॐ भूर्भुवः स्वः विबुधाधिपमावादयामि | तदुत्तरतो नवमदशमैकादशकाष्ठचयात्मके पदे, ॐ भूर्भुवः स्वः मित्रमाषादयामि । तत उत्तरे वायव्यकोणे द्दादशे पदे, ॐ भूर्भुवः स्वः राजयक्ष्माणमावाच्यामि । ततस्त्रयोदश चतुर्दशपञ्चदशक - ष्ठचयात्मके पदे, ॐ भूर्भुवः स्वः पृथ्वीधरमावाच्चयामि । तत उत्तर ईशानकाष्ठे षोड़शपदे, ॐ भूर्भुवः स्वः श्रपवत्समावाचयामि । अच केचित्, “बेशक ष्ठात्मिकायामुक्तपङ्कावैशानाग्नेय कोणमध्यवर्त्तिकेाणचयात्मके पदे, अर्यमणम् । आग्नेयनैर्ऋत कोण इयमध्यवर्त्तिकेोणचयात्मक दक्षिणपदे, सवितारम् । ततो नैर्ऋतवायव्य कोणमध्यवर्त्तिकेोपचयात्मकपश्चिमपदे, विषस्वन्तम् । वायव्यैशानकोणद्दयमध्यवर्त्तिकेोणचयात्मके उत्तरपदे विबुधाधिपम् | ऐशानकोणे आपवत्सम् । आग्नेयकोणे मित्रम् । नैर्ऋतकोणे राजयक्ष्माणम् । वायव्यकोणे पृथ्वीधरमावाहयेत्” इति वदन्ति, यथोचितं विद्दह्निग्रच्यम् । ततश्चतुर्विंशतिकाष्ठात्मिकायां द्वितीयपङ्कौ ऐशानकोणे, ॐ भूर्भुवः स्वः अपमाबायामि । तत आरभ्य दक्षिणतः सप्तमे पदे आग्नेयकोणे,
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal