________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४५
गोभिलीयगृह्मकर्मप्रकाशिका । शास्त्रान्तरोक्ततिथिवारलग्नादिकं यथासम्भवमविरोधादग्राह्यम् । तत्रादौ सामुद्रिकशास्त्रविद्भिरुबाह्य कन्याया भाविशुभाशुभं परीक्षितव्यम् । कन्यालक्षणविदामलाभेऽग्निष्टोमवे. दिलाङ्गलपनत्यगाधजलाशयगोष्ठचतुष्पथद्यतस्थानस्मशानोषरस्थानेभ्यः पृथक् पृथङ्मृदमादायैकैकम्मदै कैकं पिण्डं कृत्वा सवाभ्यो मृभ्यः किञ्चिन्मदमादाय नवमं पिण्डं कुर्यात् । नवपिण्डा: समानाः कर्तव्याः । नवस्तु पिण्डेषु तत्तत्स्थानपरिज्ञानाय चिन्हं कार्यम् । ततो वरोऽन्यो वा स्वहस्ते नव पिण्डान्संस्थाप्य कन्यां स्वसमीपे स्थापयेत । तत ऋतमेव प्रथमं कतन्नात्येति कश्चन ऋत इयं पृथिवी श्रिता सर्वमि. दमसो भूयादिति। इतिशब्दान्तम्मचमत्वा, हे लक्ष्मि, नवाना. मेषां पिण्डानामेकं गृहाणेति कन्यां प्रति वदेत । अस्मिन्मन्वेऽसावितिपदस्थाने कन्यानामप्रयोग ऊह्यः । ततः कन्यैकं पिण्डं गृह्णाति । वेदिमृदा वा, लागलापतिमृदा वा, अगाधजलाशयमृदा वा, गोष्ठमृदा वा, निर्मितं पिण्डं कन्यया गृहीतं चेत्तस्याः कन्याया उद्दाहश्शभकरः । अवशिष्टस्थानचतुष्टयनिर्मितानां चतणी पिण्डानामन्यतमपिण्डग्रहणे कन्या नोद्दाह्या। “सर्वस्थाननिर्मितस्य नवमपिण्डस्य ग्रहणे कन्योहाह्यति" केचिन्मन्यन्ते। अत्र “केचित्कन्याप्रदाननिश्चयं श्रुत्वा स्वातत्र्यमित्युक्ते बाचा कन्यादानमावश्यकमिति” वदन्त्यतस्तत्प्रयोग उच्यते । विद्याकुलशीलव्रतसम्पन्नाय कन्या देयेत्याश्वलायनोक्तः । सर्वत्र दातुरेव प्रतिगृहीलप्रार्थनस्य
For Private And Personal