________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्डपपूजादिप्रयोगेमण्डपेऽप्यनुष्ठानम, निषेधाभावात् । तथा च तन्त्रेषु, पुराणेषु च, दीक्षाप्रकरणो, मूर्तिप्रतिष्ठाप्रकरणादौ च, मण्डपनिर्माणं तत्पूजाप्रकारश्च विस्तरेणोक्तः सङ्ग्रहेणाच प्रतिपाद्यते । षोडश हादशाष्टौ वा हस्ताः प्रमाणम् । मण्डपः समचतुरस्रः ।
आग्नेयादिषु चतुर्ष कोणेषु यज्ञीयक्षजाश्चत्वारः स्तम्भाः । प्रतिदिशं हारम् । प्रतिद्दारं स्तम्भहयम् । मध्ये स्तम्भचतुष्टयम्। प्रतिहार तोरणम् । एवमुक्तलक्षणयुतं मण्डपं शिल्पिवरेण निर्माय, मध्यस्तम्भचतुष्टयान्तराले चतुरङ्गलोन्नता वेदिका कुर्यात । ततो मङ्गलकमारम्भदिने तत्पूर्वदिने वा सपत्नीको यजमानो मण्डपं पूजयेत् । तद्यथा।श्व: करिष्यमाणामककाङ्ग मण्डपदेवतास्थापनं पूजनश्च करिष्ये । ततो वेदिकायामाग्नेयस्तम्भे । ॐ भूर्भुव: स्व: वसुदामावाहयामि । नैर्ऋत्यस्तम्भे । ॐ भूर्भुवः स्वः भद्रामावाहयामि । वायव्यस्तम्भे। ॐ भूर्भुवः स्वः अदितिमावाहयामि । ईशानस्तम्भे । ॐ भूर्भवःस्वः नन्दामावाहयामि । ततो मण्डपस्याग्नेयकोणस्थस्तम्भमारभ्य प्रादक्षिण्येन पूर्वहारस्थदक्षिणस्तम्भपर्यन्तं हादशसु स्तम्भेषु वक्ष्यमाणदेवता: स्थापयेत्। ॐ भूर्भुवः स्वःभूतिमावाहयामि ॥१॥ ॐ भूर्भवः स्वः सरस्वतीमावाच्यामि ॥ २ ॥ ॐ भूर्भवः स्वः पूर्वसन्ध्यामावाहयामि ॥ ३ ॥ ॐ भूर्भुवः स्वः मध्यसन्ध्यामावाहयामि ॥ ४ ॥ ॐ भर्भव:स्वः पश्चिमसन्ध्यामावाक्ष्यामि ॥ ५ ॥ ॐ भूर्भुवः स्वः गायचीमावाच्यामि ॥ ६ ॥ ॐ भूर्भुवः स्वः सावित्रीमावाहयामि ॥ ७ ॥ ॐ भर्भवः स्वः वृहस्पतिमावा
For Private And Personal