________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्डपपूनामयोगः। च्यामि ॥ ८ ॥ ॐ भर्भवः स्वः अदितिमावाहयामि ॥ ८ ॥ ॐ भर्भव: स्व: उन्नतामावास्यामि ॥ १० ॥ ॐ भर्भुवः स्वः | विनतामावाच्यामि ॥ ११ ॥ ॐ भभवः स्वः सिनीवालीमावाच्यामि ॥ १२ ॥ ततः पश्चिमहारेण निर्गत्य पूर्वहारतोरणे, सुदृढनोरणाय नमः इति तोरणं सम्पूज्य हारशाखयोः, ध्रुवाय नमः । अध्वराय नमः । हारदेश, इन्द्राय नमः । करग्वेदाय नमः । इति पूजयेत् । सत आग्नेय्यां दिशि, अग्नये नमः । ततो दक्षिणहारतोरणे, सुभद्रतोरणाय नमः । हारशाखयोः, सोमाय नमः । आपाय नमः । हारदेशे, यमाय नमः । यजुर्वेदाय नमः । नैत्यां दिशि, निम्रतये नमः । इति पूजयेत । तत: पश्चिमहारतोरणे, भीमतारणाय नमः । हारशा. खयो:, अनिलाय नमः । अनलाय नमः । हारदेश, वरुणाय नमः । सामवेदाय नमः । वायव्यां दिशि, वायवे नमः । उत्तरहारतोरणे, शुभतोरणाय नमः । हारशाखयो:, प्रत्यषाय नमः । प्रभासाय नमः । हारदेश, सोमाय नमः । अथर्ववेदाय नमः, ऐशान्यां दिशि, ईशानाय नमः । ईशानपर्वयोमध्ये, ब्रह्मणे नमः । पश्चिमनितिमध्ये, अनन्ताय नमः । प्राच्याम, गणेशाय नमः । मण्डपाइहिः, रुद्रेभ्यो नम इत्येवमक्षतैः पुष्यैवी यथालाभं सम्पूजयेत् । इति मण्डपपूजाप्रयोगः ॥
श्रथ वास्तुशान्तिप्रयोगः । सा च प्रतिसंवत्सरम मत्स्यपुराणोककाले कामनया गृहे पत्तने वा कर्तव्या। नतन
For Private And Personal