________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नित्याहिक प्रयोगः |
૧૧
हिराचामेत् । ततस्तीर्थाभिमानिनीं वरुणदेवतां ध्यात्वा सहस्रशीर्षा घृतवती श्वक्रान्ते इत्यादिभिस्तिसृभिभिर्मृत्तिकां गृह्णीयात् । आसां क्रमेण नारायण भरद्वाज वामदेवा ऋषयः, अनुष्टुप् जगत्यनुष्टुप्छन्दांसि पुरुषो द्यावापृथिवी मृत्तिका च देवता, मृत्तिकाग्रहणे विनियोगः । सहस्रशीर्षीः
३१ २
१२
३ २ ३ १२
1
२२
३१२ ३ १
पुरुषः सहस्वातः सहस्रपात् । स भूमि सबै कृत्वा
२
२
Acharya Shri Kailashsagarsuri Gyanmandir
३१२३ १२
३ २ ३ २ ३
२
२
र
३२५
त्यतिष्ठद्दशाङ्गुलम् ॥ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ ॐ अश्वकान्ते रथकान्ते विष्णुक्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन्मया पूर्वसञ्चितम् । त्वया हृतेन पापेन सर्वपापैः प्रमुच्यते ॥ तत इदं विष्णुर्विचक्रम इतिषडिग्भिर्जलेन च मृत्तिकां सम्मृज्यात् । इदं विष्णुरिषिणां मेधातिथिर्ऋषिगीयचीकन्दो विष्णुर्देवता मृत्तिका
३ २उ
३ 9 २
३१- २१ ३२
समूह ने विनियोगः । इदं विष्णुर्विचक्रमे चेधा निदधे पदम् ।
३१
१२
समस्य पासुले ॥ १ ॥ चीणि पदा विचक्रमे विष्णुगोपा
दर
२३ १२
३ १२
२
२
अदाभ्यः । श्रतो धम्र्माणि धारयन् ॥ २ ॥ विष्णोः कम्मणि
३
३१
२ ३ २ ३
१ २
पश्यत येतो व्रतानि पस्पशे | इन्द्रस्य युज्यः सखा ॥ ३ ॥
३२
विष्णोर्यत्परमं पदम् ॥
१- श्
३२ ३१
२र
३१२
३२ ३ २३१
तष्णिः परमं पद सदा पश्यन्ति सूरयः । दिवीव चक्ष
-
२
१- २३
३१
३२ ३ १ २
ततम ॥ ४ ॥ तद्विप्रासेा विपन्यवो जागृवासः समिन्धते ।
१२
२३
५ ॥ अतो देवा अवन्तु नो यता
॥
For Private And Personal