________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२
नित्याहिकप्रयोगः । विष्णविचक्रमे । पृथिव्या अधिसानवि ॥ ६ ॥ तन ऊडी पागी कृत्वा उद्दयं तमसः परीति उदुत्तमभिति चादित्यावेक्षणं कुर्यात् । उद्दय म यस्य प्रस्कण्व ऋषिः पङ्क्तिछन्दः सूर्याटेवना, उत्तममितिशुन:शेप ऋषिस्त्रिष्टुप्छन्दो वरुणो देवता, सूर्या वेक्षणे विनियोगः । उद्दयं तमसः परि ज्योति: पश्यन्न उत्तर स्वः पश्यन्त उत्तरम् । देवं देवचा सूर्यमान्म ज्योतिरुत्तमम्॥ १ २ ३ १ २ ३ १ २ ३१- २ ३ १ २ ३ १ २ उदत्तमं वरुणपाशमस्मदवाधम विमध्यम श्रथाय । अथादित्य व्रते वयं तवानागमो अदितये स्याम ॥ तत उद्धृताऽसि वराहेणामोसीतिमन्त्राभ्यां प्रातिलोम्येन शिराद्यङ्गेछु मृत्तिका लेपनं कुर्यात् । प्रथमं मस्तके, ततस्कन्धे, ततः पार्श्वयोः, जरुहये, पादहये च । अनयोवामदेवप्रजापती ऋषी, अनुष्टविष्टभी छन्दसी, पृथिवीन्द्रौ देवते, अङ्गेषु मृत्तिकालेपने विनियोगः । उताऽसि वराहेण कृष्णेन शतबाहुना । मृत्तिके ब्रह्मदत्ताऽसि काश्यपेनाभिमन्त्रिता ॥ १ ॥ अमासि प्राण तहतं ब्रवीम्यमा ह्यसि सर्वमनप्रविष्टः । स मे जरार रोगमपमृज्य शरीरादयाम एधि मामथा न इन्द्र ॥ २ ॥ पुनः सहस्रशीर्षत्यादिभिर्मत्तिकां गृहीत्वेत्येतदादि मृत्तिकालेपनान्तं कर्म पूर्ववत्कुर्यात् । ततो गावश्चिद्घास मन्यव इतिमन्त्रेण मस्तकाद्यङ्गेषु प्रातिलोम्येन गोमयेन लेपनं कर्यात । अस्य सौभरिषिः ककुप्छन्दो मरुतो देवता गोमयलेपने विनियोगः । गावश्चिदघासमन्यवस्मजात्येन मरुतः संबन्धवः ।
For Private And Personal