________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याहिकप्रयोगः ।
५३
रिहते ककभी मिथः ॥ ततोऽङ्गष्ठतर्जनीभ्यां नासापुटं बध्वा प्राणानायम्य ऋतञ्च सत्यञ्चत्य घमर्षणं मनसा बिर्जपेत् । मन्त्रस्ततः । ततो जलाभिमानिनों देवतां ध्यात्वा नाभिप्रमाणजले स्थित्वा शन्नोदेव्या आपोहिष्ठीयाभिस्तिभिरुपास्मै गायतेत्यादिभिर्नभिः पावमानीभिश्चतसृभिस्तरसमन्दीभिस्तिभिरतोन्विन्द्रमित्यादिभिस्तमुष्टवाम नकिइन्द्र त्वदुत्तरं पवित्रनित्यादिनियंग्भिस्तिस्मृभिः प्रत्यचं ऋगन्ते कुशैमार्जन कुर्यात् 1 शन्नोदेवी रिति सिन्धुहोपो गायच्यापः, आपो हिष्ठेतितिमृणां सिन्धुद्दोपो गायच्यापः, उपास्मा इत्यादितिमृणामृचामसितकश्यपवैखानसा ऋषयो गायत्रीछन्दः सोमो देवता, तरसमन्दीत्यवत्सार ऋषिगायत्रीछन्दः सोमो देवता, एतान्विन्द्रमितितिमृणां तिरश्च ऋषिरनुष्ट पक्छन्द इन्द्रो देवता, तमुष्ठवामेति तिरश्च ऋषिरनुष्ट छन्द इन्द्रो देवता, नकिइन्द्रेति वामदेवऋषिर्गायत्रीछन्द इन्द्रो देवता, पवित्र त इतितिमृणां पवित्रऋषिर्जगतीछन्दः सेोमो देवता, मार्जने विनियोगः । ॐ शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये। शंयोरभिसवन्नु नः ॥ १ ॥ ॐ
मयाभवस्ता न जज्ज दधात न। महेरणाय चक्षर
शिवतमो रसस्तस्य नः । उशतीरिव मातरः ॥ २ ॥ तस्मा अरंगमाम यो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ ३ ॥ उपास्मै
२३ २३ १
२
।
यतह
तर:
२
१ २
३१२
For Private And Personal