SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ ३ नित्याहिक प्रयोगः | 3 गायतारः परमानन्दवे । अभि देवा www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२३ १ ३२ ३१ २ ३ २ अभि ते मधुना पयोथर्वणो अशिश्रयुः ॥ देवं देवाय देवयु ॥ २ ॥ । २ २ इयते ॥ १ ॥ १ २ ३ २३ ३१ - २३ ३१- भू स नः पवस्व शं गवे शं जनाय शमर्वते । शश्राजन्नोषधीभ्यः ॥ ३ ॥ | ३२ १ २ ३५ ३१ र हो २३१ देविद्युतत्या रुचा परिष्ठोभन्त्या । सामाः शुका गवा शिरः ॥ ४ ॥ हिन्वानो तृभिर्चित आवाज वाज्यकमीत । सीदन्तो वनुषा यथा ॥ ५ ॥ ऋधसोमरस्वस्तये संजग्मानो T ३१ २ १ २ ३ ३२ १२ ३ २ १ दिवाकरे । पवस्व सूया दृशे ॥ ६ ॥ पवमानस्य ते कवे वाजिसगी १२ ३ १ → २ ३१२ इ १ २ ३ २३ असृक्षत । अर्वन्तो न श्रवस्यवः ॥ ७ ॥ अच्छा कोशं मधुश्रुत १२ ३ २ १. १२ १ २ वारे अव्यये । अवावशन्त धीतयः ॥ ८ ॥ श्रच्छासमु उ ३ २ ३ २ ३ २ २ ३ १२ १२ ३ २३ ३२ द्रमिन्दवोस्तंगावा न धेनवः । अमन्टतस्य योनिमा ॥ ८ ॥ ૧ २३२ ३१ २ २र १२३१ २३२ ३ १ २ तर त्समन्दीधावति धारा सुतस्यान्धसः । तरत्समन्दी धावति ॥ १ ॥ ३ १ २३ २ २३ २३ उता वेद वसूनां मर्त्तस्य देव्ययमः । तत्समः ॥ २ ॥ ३ २३ २ 9 २ ३२३ २ ३ १ २ ध्वस्त्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्सः ॥ ३ ॥ २ १- २ ३ २३ १२ R यो स्त्रिशतं तना सहस्राणि च दद्महे । तरत्समन्दीधा २३ २ ३ १ २ ३ २ ३२. ३ २ १ वति ॥ ४ ॥ पतोन्विन्द्रः स्तवाम शुद्ध‍ शुद्धन साम्ना | ३२३१० For Private And Personal २ ३१ १ २ ३ २ ३ शुद्धरुक्यैबाटध्वाःसः शुद्धैराशीवन्ममत्तु ॥ १ ॥ इन्द्रश्शुद्धो न wife शुद्धः शुद्धाभिरूतिभिः । शुद्धो रयिं निधारय गुडो १ २ ३२ ३१ २३ ३२ २२ २ १ २ ३१ २र ३ २ ३१- श मम मम्यः ॥ २ ॥ इन्द्र शुद्धो हि नो रयि शुद्द रत्नानि
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy