SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । १५ १- र म . १२३ २३ ३ १२३३ श २२ दाशुषे । शुद्धो स्वाणि जिनसे शुद्दो वाजः सिषाससि ॥ ३ ॥ तमष्टवाम यं गिर इन्द्रमक नि वारः। पुरुण्यस्य सिंघासन्नो वनामहे ॥ १ ॥ नकि इन्द्र त्वदुतरं न ज्याय अस्ति चछन् । नक्येवं यथा त्वम् ॥ १ ॥ पविचं ने विततं ब्रह्मणस्यने प्रभुगीचाणि पर्येषि विश्वनः । अतप्ततर्न तदामा अश्नुते शृतास इदहन्तः संनदाशत ॥ १ ॥ तपोव्यवित्र विततं दिवस्पदेवन्तो अस्य तन्तवा व्यस्थिरन् । अवन्त्यस्य पवितारमाशवो दिवः न्त तेजसा ॥ २ ॥ Her पश्रिनिय उक्षामिमेति भवनेष वाजयः । अरुरुचदषस रे अस्य मायया तृचक्षमः पितरो गर्भमादधुः ॥ ३ ॥ ॐ भः पुनातु । ॐ भुवः पुनातु । ॐ स्वः पुनातु । ॐ भूर्भुवः स्वः पुनातु । इतिसमाचारानार्जयेत् ॥ तत उतविधिना बीन् प्राणायामान् कृत्वा, जले विवारं मज्जनं विधाय, जले निमग्नस्सन् सहस्री पत्यादि ऋक्वयं जपेत् । तिसृणां नारायण ऋषिरनुष्टुपचन्दः पुरुषा देवता ऽघमर्षणे विनियोगः । सहस्त्रशोषाः पुरुषः सहस्राक्ष: नाना पृष्ठमाघ १२ सहन ३ १२३ भमि सतो कृत्वाऽत्यतिष्ठद्द शाङ्गलम ॥ १ ॥ २३ ३ ३३ र पादास्येहा भवत्पनः । तथा विधव्य. कामदशनानशने अभि ॥ २ ॥ पुरुष एवेदः सर्वं यद्भतं यच्च For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy