________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याहिकप्रयोगः ।
भाग्यं । पादास्य सा भूतानि विपादस्यामृतं दिवि ॥ ३ ॥ ततस्त्रिःप्राणायामं कृत्वा, तषणी त्रिवारमवगा ह्याचम्य, पुन: शन्नो देव्यादिभिरुक्ताभिः पर्बवन्मानं कृत्वा, प्रातःस्नानवना. नाङ्गतर्पणं विधाय, तीरमागत्याचमनवस्वधारणादिकं क-त्। एवं विस्तरेण स्नानं न प्रातः । “तदक्तं 'कर्मरदी'अल्पत्वाहोमकालय बहुत्वा स्नानकर्मण: । प्रातन तनुरा. स्नानं होमलोपो हि गर्हितः ॥ इति माध्याहिकस्नान विधिः ॥ __अथ माध्याह्निकसन्ध्या सा च प्रातःसन्ध्यावदानुष्ठेया । तत्र विशेषं वक्ष्याम: । सूर्य श्वेतिस्थाने आप: पुनन्त्विति पठेत् । अस्य वामदेव ऋषिरनुष्टुप्छन्द आपो देवता आचमने विनियोगः । आप: पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्त ब्रह्मणस्पतिब्रह्मपता पुनातु माम् ॥ यदुच्छिष्टमभोज्यं यहा दुश्चरितं मम । सर्व पुनन्त मामापोऽसतां च प्रतिग्रह स्वाहा ॥ अर्यमेकं दद्यात् । “सूर्यापस्थाने भम्यलग्नपाणिवा गुल्फ एकपाद ऊर्ध्वपादो वा कृताञ्जलिवी ऊर्द्धबाहुः प्रातःकालवददत्यं चित्रं देवानामितिगहयेन सूर्यमुपस्थाय विभाडादिदशतेस्समाप्तिपर्यन्तं तदवाग्वेच्छया जपेत्” इति कर्मप्रदीपः । स्नानसूचे नु-“उटु त्यं चित्र आयंगौः अपत्ये तरणिन्द्यामेत्यादिभिर्वग्भिः सवितुरुपस्थानं कुर्यात्” । विभ्राडितिसूर्या जगती सूर्यः, श्रायं गौरितितिमृणां सूर्या गायत्री सूर्यः, अपत्ये इत्यादृष्टचस्य प्रस्कण्वो गायत्री सूर्यः, उपस्थाने विनियोगः । उदुत्यं जातवेदसं देवं वहन्ति केतवः ।।
For Private And Personal