SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः। क्रमीदसदन्मातरं पुरः । दृशे विश्वाय सूर्य्यम्॥ ॐ चित्र देवानामुदगादनीकं चक्षुमित्रस्य वरुणम्याग्नेः । आप्रोद्यावापृथिवी अन्नरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च ॥ ॐ विवाहत्यिवतु साम्यं मध्वायुधद्यज्ञपतावविहुतं । वातजूता यो अभिरक्षति त्मना प्रजाः पिपति बहुधा विराजति ॥ ॐ चित्रं देवानामुदगादनीकं चतुमित्रस्य वरुणभ्याग्नेः । आप्राद्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च ॥ श्रा पितरं च प्रयत्स्वः । अन्तश्चरति रोचनास्य प्राणादपानती। १२३१२३१२३उ । १२ । व्यख्यन्महिषा दिवम् ॥ विश्शवाम विराजनि वाक् पतंगाय धीयते । प्रतिवन्नोर हाभिः । अपत्ये नायवो यथा नक्षत्रा यन्त्यनुभिः । सूराय विश्वचक्षसे ॥ अन्नस्य केतवे। विरश्मयो जना अनु । भाजन्नो अग्नयो यथा ॥ तरणिर्विश्वदर्शता ज्योतिष्ठदसि सूर्य । विश्वमाभासि रोचनम् ॥ प्रत्यङ्देवानां विशः प्रत्यङ्गदेषि मानुषान् । प्रत्यविश्वर स्वदेश । येनापावकचक्षसा भुरण्यन्तं जनाए अनु । त्वं वरुण पश्यसि । उद्यामेषि रजः पृथ्वहामि मा नो अक्तुभिः । पश्यंजन्मानि . १२ १२ १ २ ३. २३ १२.३ २२.. सूर्य ॥ अयुक्त सप्त शुन्थ्युवः सूरो रथस्य नपच्यः । ताभियांति स्वयुक्तिभिः ॥ सप्त त्वा हरितो रथे वदन्ति देव सूर्य । ३२ ३३ २ ३.२ १५ For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy