SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १० नित्याहिकप्रयोगः । मश्स्था इति पश्चिमतः । सरस्वत्यन्वमश्स्था इत्यत्तरतः ॥ अथ प्रदक्षिणमग्निं परिक्रम्याग्निपरिचर्याय यस्मिन चमसे स्थापित जलं तदग्न्यगाराहहिरवनीयान्यनोदकेन चमसं प्रक्षाल्य परयित्वा स्वस्थाने निधाय वामदेव्यं गीत्वा ब्रह्मार्पणं कुर्यात् । इति प्रातहामविधिः ॥ अथ माध्याहिकमानविधिः ॥ तत्र गोभिन्न सूत्रम । “अथ सानविधिं व्याख्यास्यामो नदी देवखातं गर्तनस्रवणादिकं वा स्नानार्थं गत्वा, तत्तीरं जलेन प्रक्षाल्य, तद्देशे मृत्तिका कुशं गोमयं तिलानक्षतांश्चापकल्पयेत्” । परकीयतटाकादिकं चेत्तस्मात्पञ्च मृत्पिण्डानुत्य बहिनिक्षिपेत्। ततः पावका न: सरस्वतीति तोयं नमस्कुर्यात् । अस्य मधग्छन्दा ऋषिगायत्रीछन्दस्सरस्वती देवता तीर्थनती विनियोगः । पावका न: सरस्वती वाजेभिवाजिनीवती । य वष्टधिया वसुः ॥ ततो मद्भिर्जलेन पादादिगाचाणि प्रक्षालयेत । वामपाणिना पादौ लिङ्ग गुदं हस्तञ्च संक्षाल्य, दक्षिणेन जठरं हृदयं इस्तं मस्तकच प्रक्षाल्य, तूष्णीं सात्वा, तटमागत्योपविश्य, बदशिखो यज्ञोपवीत्याऽऽचम्य, प्रामुख उदमखो वा कुशहस्तश्शुचिस्समाहितो देशकाला सङ्कीय, समस्तदुरितक्षयद्वारा परमेश्वरप्रीत्यर्थं स्नानमहं करिष्ये इति सङ्कल्य, दक्षिणहस्तेन जलमादाय सप्तवारं सप्तव्याहृतिभिः सकटगायच्या च तज्जलमभिमन्याचामेत् । ततो यथाविधि । For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy