________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याहिकप्रयोगः । नदेव परिसमूहनम् । तत उदकाञ्जलिसेचनमदितेऽनुमन्यखेत्यादिभिः कुर्यात् । त्रयाणां प्रजापतिषिरेकपदागायत्रीछन्दो ऽदितिरनुमति: सरस्वती च क्रमेण देवता उदकाञ्जलिसेचने विनियोगः । दक्षिणं जान भनी संस्था प्याग्नेर्दक्षिणतो नितिमारभ्याग्निदिपर्यन्त मञ्जलिना चमोदकेन परिषिच्छेददिनेऽनुमन्यस्वेतिमन्त्रेण । नत अग्नेः पश्चानिटतिमारभ्य वायुदिपर्यन्तमनुमते नुमन्यस्वेतिमन्त्रेण सिञ्चेत् । अग्नेरुत्तरतो वायुदिशमारभ्यैशानदिक्पर्यन्तं सरस्वत्यनुमन्यखेतिमन्त्रेण सिञ्चेत् । तत अञ्जलिनोदकमादाय देव सवितरित्यनेन मन्त्रे । सचिवाऽग्निं प्रदक्षिण परिषिञ्चेत् । अस्य मन्त्रस्य प्रजापनिषियंजस्सविता देवता ऽनपर्य क्षणे विनिरोगः । देव सवितः प्रसुव यज्ञं प्र नुव यज्ञपति भगाय हियो गन्धर्वः केतप: केतं नः पुनात वा वस्पतिवीचं नः स्वदतु ॥ पर्युक्षणे विशेषः । पर्युक्षणारम्भकोटिमभ्यन्तरत: अवसानकोटिं च बहिः कुर्वन् होमीयद्रव्यं पर्युक्षणधारया ऽभ्यन्तरतः कुर्वन्परिषिञ्चेत् । ततस्तूष्णीमग्नौ समिधमाधाय त्रि: प्रक्षालितान् प्रगतोकान् यवान व्रीहीन वा दक्षिणहस्तेन मध्ये ऽग्नी जुहोति । सूर्याय स्वाहा । सूर्यायेदं न मम। पुनरवशिष्टं इविगदाय मनसा मन्त्रमुच्चा- तराईबीई जुहोति। प्रजा पतये स्वाहा । प्रजापतय इदं न मम । अथ तणीमग्नौ समिधमाधाय पूर्ववत्पर्य क्षणमुदकाच नसे चनं च कुर्यात् । मन्त्र विशेषः । अदितेऽन्वमश्स्था इति दक्षिणतः । अनुमतेऽन्व
For Private And Personal