________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अात्मा।
नित्याहिकप्रयोगः । चिकोणाञ्जलिना जलमादाय, प्रणवव्याहृतियुक्तगायच्या ऽभिमन्त्र्य, साभिमुखं सूर्याय विरध्यं दद्यात् । तर आत्मान प्रदक्षिणं प्रक्रम्याचम्य स्वस्तिकाकृतिहस्त उद्यमित्यादिनाऽऽदित्यमुपतिष्ठेत् । उदुत्यमित्यस्य प्रस्कण्व ऋषियचीछन्दः सूर्या देवता, चिचमि यस्य कुत्सपिस्त्रिष्टुप्छन्दः सूर्या देवता, उपस्थाने विनियोगः । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाथ सूर्यम्॥१॥ चित्रं देवानामुद्गादनीकं चक्षुचिस्य वरुणस्याग्नेः । आमाद्यावापृथिवी अन्तरिक्ष
श ३ १ २ जगतस्तस्थुषश्च । ततः प्रणव याहृतिगायत्रीणामृष्यादीन पूर्ववत्स्मृत्वा जपे विनियोगः । ततो नाभिसमावुत्ता नकरौ कृत्वा पर्वमानया सूर्यादयपर्यन्तं वाग्यतस्तिष्ठन्नष्टोत्तरशत प्रणवत्याहृतिपूर्विकां गायत्रों जपेत् । तत उत्तमे शिवरे इत्युपस्थानं कुर्यात् । उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्यो ऽभ्यनुज्ञाता गच्छ देवि यथा सुखम् ॥ ततो हिराचम्य ब्रह्मार्पणं कुर्यात् ॥ इति प्रानस्सन्ध्याविधिः ॥
अथ प्रातहीमप्रयोगः । अथ यजमानश्शुचि: प्रताल्लितपाणिपादः पन्या सह प्राणा नायम्य, सूर्योदयापूर्व प्रातरौपासन होम होष्यामीति सङ्कल्यं कृत्वा ऽग्निप्रज्वलनं कुर्यात् । अग्नेः पश्चादनुगुप्तापो होमद्रव्यं समिइयं सजलं चमसं चासादयेत् । ततस्मादये जाने तूष्णीमग्नौ समिधं प्रक्षिप्याग्निं प्रज्वाल्य विक्षिकानग्निकणान्तूष्णीमेकीकुर्यात् ।
For Private And Personal