SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः। पतिविष्टजगत्यश्छन्दांसि, अग्निवाय्वर्कवागीशवरुणेन्द्रवि. श्वेदेवा देवताः, तत्सवितरितिगायच्या विश्वामित्र ऋषिगायपीछन्दस्सविता देवता, मापा ज्योती रस इतिशिरसः प्रजापतिषिर्यजुब्रह्मग्निवायुसूर्या देवताः, प्राणायामे विनियोगः । ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं भगो देवस्य धीमहि धियो यो नः प्रचोदयात । ॐ आपो ज्योती रसामृतं ब्रह्म भूर्भवःस्वरोम् । एवं प्राणायामं कृत्वा सूर्यश्चेत्यपः पिबेत।सूर्यश्चमेति नारायण ऋषिः प्रकृतिश्छन्दः मर्यो देवता आचमने विनियोगः । सूर्यश्च मा मन्युश्च मन्यपतयश्च मन्युक्तेभ्यः पापेभ्यो रक्षन्तां यद्राच्या पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्यतु यत्किञ्च दुरितं मयि इदमहं मामम्मृतयोनौ सूर्ये ज्योतिषि जुहामि स्वाहा ॥ ततो हिराचामेत् । ततो दक्षिणहस्तेन जलमुद्धृत्य, नासिकाग्रे संयोज्य, ऋतनेत्यघमर्षणं प्राणाविरुध्यानिरुध्य वा चिस्सकृदाजपित्वा, जनमत्स्स. जेत । अस्य मन्त्रस्याघमर्षणविभावरत्तपरमेश्वरी देवता ऽनुष्ट पछन्द अश्वमेधावस्थे विनियोगः । ॐ परतं च सत्यं चाभीहात्तपसा ऽध्यजायत । ततो रायजायत ततस्समद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधविश्वस्य मिषतो वशी ॥ सूर्याचन्द्रमसा धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीञ्चान्तरिक्षमयो स्वः ॥ तन उत्याय For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy