SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नित्याहिक प्रयोगः । स्वस्थ परितः प्रादक्षिण्येन जलेन सिश्वन्नात्मानं रक्षेत । ततः सेादकबिन्दुभिः कुशैः प्रणवेनैकं, समस्ताभिर्व्याहृतिभिरेकं, गायच्या चैकं, आपोहिष्ठेत्यादिभिर्नवभिस्म प्रणवैवक्यैर्नव मार्ज्जुनं शिरसि कुर्यात् ॥ उकारस्य ब्रह्मा ऋषिगीयचीछन्दोऽग्निवता, व्याहृतीनां विश्वामिचजमदग्निभर हाजापटषयो गायच्यु ष्णिगनुष्टुप्छन्दांसि अग्निवायुसूर्य देवताः, तत्सवितुर्विश्वामिचर्षिर्गीय चीछन्दः सविता देवता, आपोहिष्ठेतितिसृणाम्पृचां सिन्धुदीप गायचीकन्द श्रदेो देवता, मार्ज्जने विनियोगः । ॐ भूर्भुवः स्वः । तत्सवितुर्वरेण्यं उ ३३ श्र १ * ३१-२२३ चिष्ठा मयोभुवः । ॐ ३१- २२ ३ १२ महेरणाय चक्षसे । ॐ Acharya Shri Kailashsagarsuri Gyanmandir ૧ ३ २ भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ ॐ आ १ २ ३ २ ता न ऊज्ज दधात न । R ३१२३ २३ १२ यो वः शिवनमा रसः । ॐ तस्य ३१ २ ३१ २ ३ १२ २ ३ १ २ २३ १२ ३ १ २ १ २ ३ १२ भाजयतेच नः । उशतीखि मातरः । ॐ तस्मा अरङ्गमाम वः । ॐ यस्य क्षयाय जिन्वथ । ॐ आपो जनयथा च नः ॥ श्रयातु वरदा देवि अन्तरं ब्रह्मसंमितम् । गायचीं छन्दसां मातेदं ब्रह्म जुषस्व मे ॥ इति गायत्री मावाह्य प्राणायामं कुर्यात् । स च यथा-अङ्गुष्ठतर्जनीभ्यां मासापुटद्दयं बध्वा, प्राणावायुं निरुध्य, सप्तत्र्याहृतिसाचिनां प्रतिव्याहृतिप्रणवयुतां गायच शिरसा सह चिवारं पठेदित्ययमेकः प्राणायामः । भूरादिसप्तव्याहृतीनां विश्वामिच जमदग्नि-भरद्वाज, गौतमा - चि वशिष्ठ- कश्यपा ऋषयो, गायच्युष्णिगनुष्टुब्बृहती. For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy