________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याहिकप्रयोगः ।
अथ प्रातःसन्ध्याविधिः । तत्र प्रमाणानि-"अहरहः सन्ध्यामुपासीत” इतिश्रुतिः । “कस्माद्ब्राह्मणस्सायमासीनस्सन्ध्यामुपास्ते कस्मात्यातस्तिष्ठन्” इत्यादि “सायञ्च प्रातश्च सन्ध्यामुपाम्ते' इत्यन्तं षड्विंशब्राह्मणं ॥ “पूर्वी सन्ध्यां जपन्तिष्ठत्सा वित्रीमार्कदर्शनात् । पश्चिमां तु समासीन: सम्यगृक्षविभावनात् ॥ न तिष्ठति च यः पूर्वी नोपास्ते यस्तु पश्चिमाम् । स शद्रवहिष्कार्य्यः सर्वस्माद्दिजकर्मण” इति मनुः ॥ सन्थ्योपासनं नाम सन्ध्याकालाभिमानिदेवताभिध्यानम । सा च देवता निर्गणा परब्रह्मरूपा, तस्या उपासनं प्रत्यगभिन्नत्वेन । तथा च तैत्तिरीयारण्यकश्रुनि:-“असावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद इति । एतेन गायच्यावाहनमन्त्रे उद्दासनमन्त्रे च देवीपदश्रुतेः स्त्रीदेवतोपास्या इति तु परास्तम्। देवीपदस्य छन्दोविशेषणत्वेन स्वातन्त्र्येण स्त्रीदेवतासमर्पकत्वाभावाच । तथा च व्यास:-"न भिन्नां प्रतिपद्येत गायची ब्रह्मणा सह । सा. हमस्मीत्यपासीत विधिना येन केनचित" । इत्यलमतिविस्तरेण ॥ तस्य काल: सूर्यादयात्पर्वं घटिकाइयं । "राच्यन्लयामनाडी हे सन्ध्याकालमुदीर्यते” इति दक्षस्मरणात् । शङ्ख:-“प्रातः सन्ध्यां सनक्षत्रां मध्यान्हे स्नानकमणि । सादित्यां पश्चिमां सन्ध्यामुपासीत यथाविधि" । प्राङ्मुख आसीनः सव्ये पाणी चीन्कशान्दक्षिणहस्ते कुशद्दयच्च धृत्वा पूर्ववदाचम्य, देशकाला सङ्कीयापात्तसमस्तदरितक्षयद्दारा परमेश्वरप्रीत्यर्थ प्रातस्मन्ध्यामुपासिष्ये इति सङ्कल्य
For Private And Personal